SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૦ હારીતસંહિતા. હોય ત્યારે તેના ઘરના મુખ્ય માણસની રજા લેઈને તથા રાજા અથવા કોઇ તેવાજ સમર્થ માણુસની સાક્ષી રાખીને શસ્રકર્મ કરવું. Acharya Shri Kailassagarsuri Gyanmandir इति आत्रेयभाषिते हारीतोत्तरे तृतीयस्थाने जलोदरचिकित्सा नाम त्रिंशोऽध्यायः । एकत्रिंशोऽध्यायः । પ્રમેહની ચિકિત્સા, પ્રમેહના હેતુ आत्रेय उवाच । श्रमावायाच्च तथैव धर्मविरुद्धतीक्ष्णोष्णविभोजनेन । मद्येन वा क्षीरकटुप्रसेवनात् मेहप्रसूतिः कथिता मुनीन्द्रैः ॥ यात्रेय छे. - श्रभथी, उसरत अश्वाथी, तापथी, विश्व लोन्नथी, तीक्ष्णु लोननथी, गरम भोन्नथी, भद्य पीवाथी, (जगडेसुं ) દૂધ ખાવાથી, અને અતિશય તીખું ખાવાથી પ્રમેહ ઉત્પન્ન થાય છે એમ મુનિએ કહ્યું છે. પ્રમેહનાં નામ. जलप्रमेहो रुधिरप्रमेहः पूयप्रमेहो लवणप्रमेहः । तक्रप्रमेही खटिकाप्रमेहः शुक्रप्रमेहः कथितः पुरस्तात् ॥ स्याच्छर्करामेहवसाप्रमेहौ रसप्रमेहश्च घृतप्रमेहः । पित्तप्रमेही कफमेहिनश्च मधुप्रमेहीति विभावयेच्च ॥ यथा च नामानि तथैव लक्षणं बलक्षयं वापि नरस्य देहे । कुर्वन्ति शीघ्रं भिषजां वरिष्ठः कुर्यात् क्रियैषां शमनाय हेतोः १ पिटिकाप्रमेहः प्र० ३ जी. For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy