________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
દ્વિતીયસ્થાન–અધ્યાય સાતમે.
૨૨૮
પ્રથમ એક મંડળ કાઢીને તેમાં નક્ષત્રનું સ્થાપન કરવું. પછી ધૂપ, દીપ, નૈવેધ, આદિ ઉપચારથી અશ્વિની આદિ નક્ષત્રના સમૂહનું પૂજન કરવું. એ મંડળની મધ્યમાં આદિત્ય વગેરે ગ્રહનું સ્થાપન કરીને તેમનું પણ વિધિ પ્રમાણે પૂજન કરવું. પછી કેમે કરીને પૂર્વે કહેલી સમિધેવાડે હેમ કરવો. એટલે ઉપર કહેલી સમિધમાંથી એક એક લઈને તેને દહીં, મધ, તથા ઘીમાં બોળીને અશ્વિની આદિ નક્ષને કમથી હમ કરે.
નક્ષત્રોના હેમના જાદા જુદા મંત્રો અને સમિધો. आकृष्णेति अर्कसमिद्भिरिदं अश्विन्या । विष्णोरराटमसीति पलाशेन भरणीम् इदं भरण्याः मधुमाध्वीति बदरीसमिद्भिरिमां कृत्तिका काण्डात्काण्डेति पारिभद्रकदूर्वाकुशसमिद्भिः रोहिणीमृगशिरापुनर्वस्वादीन् काण्डात्काण्डेति होमयेत् इदं देव इति पिप्पलसमिद्भिरिदं पुष्याय सप्तत्यग्निमन्त्रेण चूतसमिद्भिरिदं साईं अग्निर्मूर्द्धा इति जम्बूसमिद्भिर्मघां होमयेत् । सद्योजाताभिः 'कहारसमिद्भिः पूर्वी होमयेत् । तत्पुरुषाय विद्महे इति सोमवल्लीसमिद्भिरुत्तरां । नमो घोराय बिभीतकसमिदिर्हस्तं होमयेत् । नमो ज्योतिष्पतये रक्तसारसमिद्भिश्चित्रां होमयेत् । नमो देवाय नमो ज्येष्ठायेति चन्दनसमिद्भिः स्वात्यै होमं कुर्यात् । उद्बद्धयस्वेति जयन्तीसमिद्भिर्विशाखां होमयेत् । बृस्पहते इति अगुरुवृक्षसमिद्भिरनुराधां होमयेत् । एतज्ज्यो. तिःसहचरीसमिद्भिज्येष्ठां काण्डत्काण्डेति शतावरीसमिद्भिमूलं इदं ज्योतिरितिनिशायुगसमिद्भिः पूर्वाषाढामुत्तराषाढां म. धुवातेति उदुम्बरसमिद्भिः श्रवणं त्राम्बकमिति बिल्वसमिद्भिः विवस्वत्प्रभृतीनि होमयेत् । घृतेन पूर्णाहुतिं दद्यात् । नवग्रहस्थापनं चतुरस्त्रेण होमकुण्डे होमयेत् । तस्मादभिषेकस्नानमाचरेत् । शुक्लवस्त्रोपवीतं यज्ञोपवीतसहितं रोगिणं कृत्वा वेदादिभिराशिष्य गोभूवस्त्रहिरण्यादिदानं कुर्यात् । इति विधाने कृते सम्यक् शान्तिर्भवति।
१.करहाटक. प्र. १ ली. २ उत्तरात्रयं. प्र. १ ली.
२०
For Private and Personal Use Only