________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
हरीतक्यादिनिघंटे व्रीहयः कथिताः पाके मधुरा वीर्यतो हिताः ॥१८॥ अल्पाभिष्यन्दिनो बद्धवर्चस्काः षष्टिकैः समाः ।
कृष्णव्रीहिर्वरस्तेषां तस्मादल्पगुणाः परे ॥ १९॥ टीका-वरसाती कुटेहुवे भुक्त आरदेरमें पकनेवाले व्रीहि धान कहेगयेहैं १५ काला धान उसे जानना चाहिये जो काले छिलकेके चावलहैं पाटलाके फूल समानवर्णवालीको पाटलत्रीहि कहतेहैं ॥ १६ ॥ मुरगेके अण्डेके आकारवाली वी. हीकों कुक्कुटाण्डक कहतेहैं शालामुख कृष्णशूक कृष्णतण्डुल येभी उस्के नाम हैं।।१७।। लाखके समान वर्ण जिसके मुखका हो उसे जतुमुख कहतेहैं धान पाकमें मधुर वीयसें हित कहेगयेहैं ॥ १८ ॥ और अभिष्यन्दन करनेवाले मलकों बांधनेवाले सां. ठीके समान होतेहैं उनमें काला धान श्रेष्ठहै और बाकी सब उसे गुणमें थोडेहैं १९
अथ षष्टिकानां लक्षणं गुणाश्च. गर्भस्था एव ये पाकं यान्ति ते षष्टिका मताः। षष्टिकः शतपुष्पश्च प्रमोदकमुकुन्दकौं ॥ २०॥ महाषष्टिक इत्याद्याः षष्टिकाः समुदाहृताः। एतेऽपि व्रीहयः प्रोक्ता व्रीहिलक्षणदर्शनात् ॥ २१ ॥ षष्टिका मधुराः शीता लघवो बद्दवर्चसः। वातपित्तप्रशमनाः शालिभिः सदृशा गुणैः ॥ २२ ॥ षष्टिका प्रवरा तेषां लध्वी स्निग्धा त्रिदोषजित् । स्वाही मृदी ग्राहिणी च बलदा ज्वरहारिणी ॥ २३ ॥ रक्तशालिगुणैस्तुल्या ततः स्वल्पगुणाः परे । यवस्तु शितशूकः स्यान्निःशूकोऽतियवः स्मृतः ॥ २४ ॥ तोक्यस्तद्वत्सहरितस्ततश्चाल्पश्च कीर्तितः । यवः कषायो मधुरः शीतलो लेखनो मृदुः ॥ २५ ॥ व्रणेषु तिलवत्पथ्यो रूक्षो मेधाग्निवर्धनः । कटुपाकोऽनभिष्यन्दी स्वयों बलकरो गुरुः ॥ २६ ॥
For Private and Personal Use Only