________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं श्रीज्ञाना
र्णव
प्रकरणम् ॥ ॥ ४० ॥
www.katatirth.org
त्वतथात्वात्, न च तादृशक्कार्येऽपि घटादौ प्राक्प्रसिद्धसमानजातयिकपालसंयोगारम्यत्वं दृष्टं, कुम्भकारादिव्यापारान्वितान्पृत्पिण्डात्प्रथममेव पृथुनोंदराद्य कारस्योत्पत्तिप्रतीतेरित्यप्याहुः ||३०|| प्रमाणसिद्धेऽर्थे न किञ्चिदन्यद्वाधकमित्यन्यत्रातिदिशति — मूर्त्तत्वादिप्रसङ्गोऽपि, वारणीयोऽनया दिशा ॥ मानराजादरे दुष्टा, हन्तापत्तिर्न पत्तिवत् ||३१||८९ ॥ एवञ्च मूर्तशरीरानुप्रवेशेनात्मनो मूर्तत्वापत्तिरपि परास्ता, यतः किमिदं मूर्तत्वं इयत्तावच्छिन्न परिमाणयोगो रूपादिसन्निवेशो वा, आद्ये इष्टापत्तिः, न ह्यविश्वद्रव्यस्य मूर्तत्वं न मन्यते कश्चिद्विपश्चित्, नान्त्यो मूर्वानुप्रवेशिनो रूपादिमत्यव्याप्तिविरहान्मनस्येव व्यभिचारात्, न च मूर्तमहच्येनापि तद्व्याप्तिरस्ति, अप्रयोजकत्वाद्, एवमात्मनो मूर्तद्रव्यत्वेऽचेतनत्वापतिरपि परास्ता, सहचारदर्शनमात्रेण व्याप्त्यग्रहाद्, अन्यथा विश्रुत्वेऽप्याकाशादिवत्तथात्वं स्यात्, एवं चबालयुत्र शररिपरिमाणभेदेनात्मनो भेदापत्तिः, परिमाणभेदे द्रव्यभेदावश्यम्भावात् तथाचान्यदृष्टस्यान्यस्य स्मरणानुपपत्तिरित्यधरीकृतं कथञ्चिद्भेदेऽपि तस्याभेदाभ्युपगमात्सर्वस्येव सफणविफणावस्थयोः, अत्यन्तभेदे तु प्रत्यभिज्ञाद्यनुपपत्तिरित्यन्यत्र विस्तरः । तथा शरीरखण्डने शरीरव्यापिनो जन्तोरपि खण्डनप्रसङ्ग इत्यप्यसमीक्षिताभिधानं, शरीरखण्डने कथञ्चित् तत्खण्डनस्येष्टत्वाच्डररिसम्बद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खण्डितशरीरप्रदेशानुप्रवेश आत्मनः खण्डनं, तच्चात्र विद्यत एव, अन्यथा खण्डितशरीरप्रदेशस्य कम्पोपलब्धिर्न स्यात्, नात्मवित्ववादेपि शरीरं तदवयवं विना वाऽन्यत्रात्मगुणेोपलब्धिः, न च खण्डितशरीरप्रदेशोऽपि शरीरमेत्र, अथ पूर्वावयवसंयोगाविशेषेऽपि संयोगान्तरेणाऽदृष्टवशात् खण्डशरीरद्वयोत्पत्तेर्न दोष इति चेत्, न, एकदा शरीरद्वयोत्पत्तेर्विरोधादविरोधे वैकदोभयत्र मनःसंयोगविरहात् कथश्चैकदैव तयोः कम्पोपलब्धिः, अदृष्टवशात् खण्डितशरीरे मनोन्तरप्रवेशाभ्युपगमान्न दोष इति चेत्, न, तथाप्यात्माविशेषगुणयोग
For Private And Personal Use Only
50+ SSG
Acharya Shei Kailassagarsun Gyanmandir
मतिनिरूपणे
व्यञ्जनाव
ग्रहप्रस्तावे
मनसः प्राव्यकारित्वस्व खण्डने आत्मविभुत्वस्व
खण्डनम् ॥
॥ ४० ॥