________________
KAClesCItKAAREE
मविनिरूपपद्यानभ्युपगमसिद्धान्तविरोधात्, अवच्छेदकभेदेन विभुविशेषगुणानामपि युगपदुत्पत्तिरिष्टैव, शब्दस्वले दृष्टत्वादिति चेत, न,तथापि
णे व्यञ्जनामुहानन्तरमपि छिन्नगोधाशरीरे कम्पोपलब्धिप्रसङ्गात, तदानीं ततो मनोविगमः करप्यत इति चेन, न, एतादृशकटकल्प- TH नापेक्षया तत्रात्मप्रदेशानुप्रवेशोऽदृष्टवशाच कालान्तरे तत्सबट्टनमिति कल्पनाया एव युक्तत्वादिति दिए ।। एवमदृष्टवदात्मसं
७ वग्रहप्रस्तावे
मनसःप्राप्य योग विना परमाणुष्वाधकर्मानुपपत्तावन्त्यसंयोगं बिना तनिमित्तशरीरानुत्पनी शरीरव्यापित्ववादे सर्वेषामनायाससिद्धो मोक्षः ।
कारित्वखस्यादित्यप्युन्मत्तभाषितप्राय, विभुत्ववादेऽपि सकलपरमाणुग्रहणाभावस्थादृष्टस्वभावाधीनत्वेन शरीरव्यापित्ववादेऽप्यसम्बद्धानाम
Xण्डने आत्म पि परमाणूनां स्वभावत एव नियतानां ग्रहणानियतशरीरोत्पत्तेराविरुद्धत्वात्, तदेवमसमुद्धतस्यात्मनः शरीर एव वृत्तिः,
विभुत्वस्व समुद्घातमहिम्ना तु बहिरपीति सुव्यवस्थितम्, ॥३१॥ विभुत्वनये तु महतीयमनुपपचिरित्याह- .
खण्डनम् । विभुत्वे पुनरात्मा स्या-देक एवान्तरिक्षवत् ॥ उपपत्तेर्व्यवस्थाया, विविधोपाधिभेदतः ॥ ३२॥१०॥ आत्मनो विभुत्ववादे धेकात्मपरिशेषापचिरेकत्रैव नानात्मकार्योपपत्तेः, एकत्रव्योम्न नानाघटसंयोगवदेकौवात्मनि नानामन:शरीरेन्द्रियसंयोगानामेकाकाशसमवेतनानाशब्दवच्चकात्मसमवेतनानासुख दुःखादीनां युगपदुत्पत्तिसम्भवात्, अथावच्छेदकतासम्बन्धेन शब्दोत्पत्ती संयोगादिरूपस्यासमवायिकारणस्य नियामकत्वादेकत्रापि व्योम्नि देशभेदेन नानाशब्दोत्पात्तयुज्यतामत्र तु कथमिति चेत्,न, अत्राप्यवच्छेदकतासम्बन्धनात्माविशेषगुणत्वावच्छिन्नं प्रति प्राणशरीरसंयोगादेरसमवायिकारणस्य नियामकत्वात् सुषुप्तिकाले ज्ञानानुत्पत्तिनिहाय च त्वङ्मनोयोगस्य शरीरनिष्ठतया हेतुता वाच्या, त्वयाप्यात्मनिष्ठतया तदेतताकल्पनात्,एवं च परामर्शादीनामपि शरीरनिष्ठतयैवानुमित्यादिहेतुत्वान चैत्रशरीरावच्छेदेन परामर्शान्मैत्रशरीरावच्छेदेनानुमित्याद्या
RRIERROR