SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ShrMatiavr Jain ArachanaKendra सावरण[४ कारित्वं नातिशयजनकत्वं कार्यजन्माजन्मनोः सहकास्सिविधानासविधानाम्यामेवोपपचावतिशयस्याकल्पनात. किं त्वेककार्य-1मातनिरूपण श्रीज्ञाना- कारित्वं, तच्च नित्यत्वेऽप्यात्मनः शरीरे निराबाधमिति चेत्, न, तथापि ज्ञानादावनन्तशरीरादिहेतुत्वकल्पने गौरवात्, आत्मनः व्यञ्जनावव- शरीरव्यापित्वकल्पनस्यैव युक्तत्वात् ॥२७॥ न चाऽत्मनो विभुत्वसाधनसावधानं बलवत्प्रमाणमपि जरीजृम्भत इत्याह ग्रहप्रस्तावे विभुत्वसाधकं किञ्चित् , प्रमाणमपि नेक्ष्यते ॥ स्वसम्बन्धविशेषेणा-दृष्टं यत्कार्यमर्जति ॥२८ ॥ ८६॥ प्रकरणम् ॥ मनसः प्रा. न बदृष्टस्य कार्यमा प्रति हेतुत्वात्तस्य च स्वाश्रयसयुक्तसंयोगेनैव हेतुत्वकल्पनादात्मनो विभुत्वसिद्धिः, प्रध्वंसे व्यभि प्यकारित्व॥३९॥ चारात् कालिकादिसम्बन्धेनैव तस्य तत्र हेतुत्वौचित्याद्, वस्तुतस्तु कार्यत्वं कालिकसम्बन्धेन घटत्वपटत्वादित्ववमननुगतमिति खण्डने आन कार्यतावच्छेदकं, न च कार्यमानहेतुत्वे तस्य प्रमाणमस्तीति सुखदुःखयोरेव धर्माधर्मरूपस्यादृष्टस्य हेतुत्वमास्थेयम्, अथ | स्मविभुत्वस्य वनरूद्धज्वलनादावदृष्टमवे नियामकम् । तदुक्तम्। “न ज्वलत्यनलस्तिर्यग्, यवं वाति नाऽनिलः ।। अचिन्त्यमहिमा तत्र, खण्डनम् ॥ धर्म एव निबन्धनम् ॥१॥" न च शरीरख्यापित्वे प्राणिनोऽदृष्टस्य वयादिसम्बन्धः सम्भवतीति तस्य विभुत्वमेव युक्तमिति चेत्, न, स्वाश्रयसंयुक्तसयोगसम्बन्धनादृष्टस्य घटादावपि सवाद् , बहित्वविशिष्टस्वाश्रयसंयुक्त सयोगसम्बन्धेन तस्य हेतुत्वे | तु स्वाश्रयसंयुक्त संयोगीवशिष्टवहित्वसम्बन्धेन तथात्वे विनिगमनाविरहात्सम्बन्धविशेषेणैव तदैतुत्वौचित्यात्, एतेन (यदपि) "शत्रुजिघांसया कृतेन श्येनयोगेन यज्वन्येवादृष्टविधानात्तस्य च शत्रावसम्बन्धात्कथमात्मविभुत्वं विना तत्फलोपपत्तिः (तदपि न, शक्तिविशेषरूपस्य कारणत्वस्यासम्बन्धेऽप्यविरोधात्सम्बन्धघटितत्वे वा तस्य प्रकृते सम्बन्धविशेषकल्पनावश्यकत्वाद) इति" परास्तम् ॥ २८॥ विभुत्वसाधकान्तरं निराकरोति ॥३९॥ SHARU छ For And Penal Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy