________________
SMA
Kenda
Acharya StarKalassingaisait.Gyanmantire
CH
ARCOARDHARY
कर्मणः क्रोधादिव्यापारभेददशेनेन भेदकल्पनात, एवं च कृत्यादीनां चेतनासामानाधिकरण्ये सिद्ध युदयादितचकल्पना यक्तिही-IOमातानरूपये नैवेति सङ्केपः ।।स्यादेतद् , आत्मनो जन्यधर्माश्रयत्वे कौटस्थ्यावरोधो धर्मधर्मिगोरभेदे कार्यानित्यत्वेन कारणस्याप्यानत्यत्वप्र
। व्यअनावसङ्गात्, न च तयोरभेद एव युक्तो विरुद्वधर्माध्यासलक्षणस्य भेदस्य घटपटयोखि प्रत्यक्षसिद्धत्वादिति वाच्यं, श्यामत्वर
ग्रहप्रस्तावे क्तत्वाम्यां वैधयेऽपि घटस्येव गुणगुणिभावेन गुणगुणिनोरन्योन्याभावायोगादिति, मैवं, आत्मनो नित्यानित्यत्वस्यैत्र
मनसःप्रायुक्तिसिद्धत्वाद् धर्मधर्मिगार्भेदाभेदस्य समपञ्चं स्याद्वादरहस्ये व्यवस्थापितत्वात्, कूटस्थत्वं तु तत्र समानजातीयद्रव्यपर्या- प्यकारित्वयद्वारा परिणामित्वं अना(आ)त्मेतरभिन्नत्वं वेति सर्वमदातम् ॥ २६ ॥ सांगतत्वे दूषणान्तरमप्याह
*खण्डने आ5. सर्वासर्वग्रहोऽप्येवं, नित्यस्यान्यानपेक्षणात् ।। अपेक्षणेऽपि देहस्या-पेक्षायामतिगौरवात् ॥२७॥ ॥८५॥ | मविभुत्वस्व
___आत्मनः सर्वगतत्वे त्रिभुनभानादरसञ्चापिदार्थसार्थप्राप्त्यवश्यम्भावात मनसः प्राप्यकारित्ववादिनः सर्वोपलब्धिप्रसङ्गा, खण्डनम् । प्राप्त्यविशेषेपि कतिपयार्थानुपलम्भे चाविशेषात्सर्वानुपलम्भप्रसङ्गः, यदुक्तं-"सबासधग्गहण-प्पसंगहोसाइओ वावि | ॥२१६॥"[सासर्वग्रहणप्रसङ्गदोपादितो वापि] अथ मनसो बहिरस्वातन्त्र्याद् बहिरर्थग्रहसामग्रीनियमादेव मनसो बहिरर्थग्रहनियम इति चेत्, तथापि शरीरावच्छेदेनैव सुखादिकमुपलभ्यते न घटाद्यवच्छेदेनेत्या किं नियामकं, आत्मनः स्वगुणजनने शरीरस्यापि सहकारित्वान्नान्यत्र तदुत्पचिरिति चेत्,न,नित्यस्य सहकार्यपेक्षायोगात्, तथाहि, सहकारिणा किं तत्र कश्चिदतिशयः क्रियते न वा, क्रियते चेत्, स किं अर्थान्तरभूतोऽनन्तरभतो वा, आये न किश्चित् कृतं स्यात्, अन्त्ये तु तदनान्तरभूतातिशयकरणे तस्यापि करणप्रसङ्गः । अकरणपक्षे तु न तस्य सहकारित्वम्, अन्यथा जगतोऽपि सहकारित्वप्रसङ्गादित्याहुः, ननु सह
SCRIBRAREEKSEX
For Private And Penal Use Only