SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ MEEG शेषेण, द्वारानुपाताद्वा जलवद् वेगवद्विरलद्रव्यस्य पवनाभिमुखमेव प्रसर्पणादनयोः प्रायो द्वारानुधावनमिति बोध्य, पर्वतादिषु 18 मति० व्य. प्रतिस्खलनाद् वा तौ तथा पाषाणवद्, आह च-"जं ते पोग्गलमइआ, सक्किरिया वाउवहणाओ ।। २०६ ॥ धूमोव्व श्रोत्रवाणसंहरणओ, दाराणुविहाणओ विसेसेणं ॥ तोयं व णितंबाइसु, पडिघायाओ य वाउव्व ॥२०७ ॥" [ यत्तौ पुद्गलमयौ योरप्राप्यसक्रियौ वायुवह नात् ॥ धूम इव संहरणत: द्वारानुविधानतो विशेषेण ॥ तोयमिव नितम्बादिषु, प्रतिघाताच्च वायुरिव ॥] कारित्वस्य ननु पवनोपनीतगन्धवद्रव्याणां घाणेन सह संयोगोऽस्तु शब्दस्त्वाकाशगुण इति न श्रोत्रेण तस्य संयोगः प्रत्यासत्तिः किं तु खण्डनं शश्रोत्रस्य कर्णशष्कुल्यवरिछनाकाशरूपत्वाच्छब्दस्य च तद्गुणत्वात्समवाय एव, गतिस्तु तत्र पवनगतैवारोप्यते न तु स्वाभाविकी, ब्दे आकास्वाभाविकगतेरन्यगत्यनुविधानानुपपत्तरिति चेत्, न, प्रतिघातजनकत्वेन तस्य द्रव्यत्वसिद्धेः, न च तीव्रतरपवमानस्यैव प्रति शगुणत्वस्य घातजनकत्वं न तु शब्दस्येति वाच्यम्, भर्यादिशब्दजनकपवनसदृशपवनान्तरेणापि बाधिर्याधुदयप्रसङ्गात्, अपि च श्रोत्रमपि खण्डनश्च नाकाशं बाधिर्याद्यभावप्रसङ्गारिकन्तु मूर्तमेवेन्द्रियमिति न तस्य शब्दो गुणः॥ किश्च शब्दस्याकाशगुणत्वे सर्वस्य सर्वशब्दग्रहणापत्तिः श्रोत्रसमवायाविशेषात, तत्पुरुषीयकर्णशकुल्यवच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतायास्तत्पुरुपीयशब्दग्रहं प्रति हेतुत्वकल्पने महागौरवात्, द्रव्यत्वे तु संयोगेनैव श्रोत्रेण ग्रहणोपपत्तौ न किञ्चिदनुपपन्न, एवं च शब्दस्य द्रव्यत्वे समवायसमवेतसमवायप्रत्यासत्यकल्पनया लाघवं द्रष्टव्यं, शब्दस्य मूर्तत्वे तत्साक्षात्कारो न स्याद्विषयतया मूर्तप्रत्यक्षत्वावच्छिक प्रति समवायेनोभूतरूपवश्वस्य हेतुत्वादिति चेत्, न, द्रव्यप्रत्यक्षत्वावच्छिनं प्रति योग्यताविशेषस्यैव हेतुत्वात्स चच्यावृत्तिविशेषः शक्तिविशेषो वेत्यन्यदेतत्, श्रोत्रेन्द्रियव्यवस्थापकत्वेन शब्दस्याम्बरगुणत्वसिद्धिरिति तु मन्दं, इन्द्रियान्तराग्राह्यग्राहकत्वस्यैव भिन्नोन्द्रयत्वव्या GRO
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy