________________
MEEG
शेषेण, द्वारानुपाताद्वा जलवद् वेगवद्विरलद्रव्यस्य पवनाभिमुखमेव प्रसर्पणादनयोः प्रायो द्वारानुधावनमिति बोध्य, पर्वतादिषु
18 मति० व्य. प्रतिस्खलनाद् वा तौ तथा पाषाणवद्, आह च-"जं ते पोग्गलमइआ, सक्किरिया वाउवहणाओ ।। २०६ ॥ धूमोव्व
श्रोत्रवाणसंहरणओ, दाराणुविहाणओ विसेसेणं ॥ तोयं व णितंबाइसु, पडिघायाओ य वाउव्व ॥२०७ ॥" [ यत्तौ पुद्गलमयौ
योरप्राप्यसक्रियौ वायुवह नात् ॥ धूम इव संहरणत: द्वारानुविधानतो विशेषेण ॥ तोयमिव नितम्बादिषु, प्रतिघाताच्च वायुरिव ॥]
कारित्वस्य ननु पवनोपनीतगन्धवद्रव्याणां घाणेन सह संयोगोऽस्तु शब्दस्त्वाकाशगुण इति न श्रोत्रेण तस्य संयोगः प्रत्यासत्तिः किं तु
खण्डनं शश्रोत्रस्य कर्णशष्कुल्यवरिछनाकाशरूपत्वाच्छब्दस्य च तद्गुणत्वात्समवाय एव, गतिस्तु तत्र पवनगतैवारोप्यते न तु स्वाभाविकी,
ब्दे आकास्वाभाविकगतेरन्यगत्यनुविधानानुपपत्तरिति चेत्, न, प्रतिघातजनकत्वेन तस्य द्रव्यत्वसिद्धेः, न च तीव्रतरपवमानस्यैव प्रति
शगुणत्वस्य घातजनकत्वं न तु शब्दस्येति वाच्यम्, भर्यादिशब्दजनकपवनसदृशपवनान्तरेणापि बाधिर्याधुदयप्रसङ्गात्, अपि च श्रोत्रमपि
खण्डनश्च नाकाशं बाधिर्याद्यभावप्रसङ्गारिकन्तु मूर्तमेवेन्द्रियमिति न तस्य शब्दो गुणः॥ किश्च शब्दस्याकाशगुणत्वे सर्वस्य सर्वशब्दग्रहणापत्तिः श्रोत्रसमवायाविशेषात, तत्पुरुषीयकर्णशकुल्यवच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतायास्तत्पुरुपीयशब्दग्रहं प्रति हेतुत्वकल्पने महागौरवात्, द्रव्यत्वे तु संयोगेनैव श्रोत्रेण ग्रहणोपपत्तौ न किञ्चिदनुपपन्न, एवं च शब्दस्य द्रव्यत्वे समवायसमवेतसमवायप्रत्यासत्यकल्पनया लाघवं द्रष्टव्यं, शब्दस्य मूर्तत्वे तत्साक्षात्कारो न स्याद्विषयतया मूर्तप्रत्यक्षत्वावच्छिक प्रति समवायेनोभूतरूपवश्वस्य हेतुत्वादिति चेत्, न, द्रव्यप्रत्यक्षत्वावच्छिनं प्रति योग्यताविशेषस्यैव हेतुत्वात्स चच्यावृत्तिविशेषः शक्तिविशेषो वेत्यन्यदेतत्, श्रोत्रेन्द्रियव्यवस्थापकत्वेन शब्दस्याम्बरगुणत्वसिद्धिरिति तु मन्दं, इन्द्रियान्तराग्राह्यग्राहकत्वस्यैव भिन्नोन्द्रयत्वव्या
GRO