SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सविवरणं श्रीज्ञाना - प्रकरणम् ॥ ॥ ३३ ॥ www.ketatirth.org याणुग्गहओ, जं ताई पत्तकारीणि ॥ २०४॥” [ नयन मनोवर्जेन्द्रियभेदाद्वयञ्जनावग्रहश्चतुर्धा । । उपघातानुग्रहतो यत्तानि प्राप्यकारीणि] नन्वनुग्रहोपघातौ यदि सुखदुःख विशेषौ न तर्हि तौ प्राप्यकारित्वलिङ्गे यदि तु विषयेन्द्रियसंयोगकार्यविशेषौ तदा ताभ्यां घ्राणादीनां स्वहेतुभूतं प्राप्तिमात्रं सिध्यतु न तु प्राप्यकारित्वं, तार्द्ध वस्तु प्राप्यैव ज्ञानजनकत्वमिति चेत्न, श्रोत्रादीनां प्राप्यकारित्वानुमाने नयनमनसोवाप्राप्यकारित्वानुमानेऽनुग्रहोपघातच्यावर्णनस्य विपक्षबाधक तर्कः प्रदर्शनार्थत्वात् एवञ्च श्रोत्रादीनि प्राप्यकाराणि नयनमनोभिनेन्द्रियत्वाद्, व्यतिरेके नयनमनावदित्यनुमानमप्यवदातमितिद्ग् ि॥ १३ ॥ श्रोत्र घ्राणयोरप्राप्यकारित्वं निराकुरुतेदूरार्थग्रहणाच्छ्रोत्र- घाणे अप्राप्यकारिणी ॥ स्यातां न ते शब्दगन्धौ यदि प्राप्नुवतः स्वयम् ॥१४ ॥ ७२ ॥ श्रोत्रघाणे अप्राप्यकारिणी असम्बद्धार्थग्राहकत्वात् न चायमसिद्धो हेतुः, दूरस्थस्यापि भेर्यादिशब्दस्य श्रवणाद् दूरस्थस्यैव कुसुमादेः परिमलग्रहणाच्च न चात्रान्यतरकर्मणो भय कर्मणा वेन्द्रियविषययोः संयोगोऽनुभूयत इति केचिदाहुः । आह च“जुज्जइ पत्त विसय या, फरिसणरसणेण सोत्तघाणेसु । गिन्हति सविसयमिओ, जं ताई भिन्नदेसंपि॥ २०५ ॥ |” [युज्यते प्राप्तविषयता स्पर्शनरसनयोर्न श्रोत्रघाणयोः । गृह्णीतः स्वविषयमितो यते भिन्नदेशमपि ] तदिदं तदा युज्येत यदि शब्दगन्धयोः स्वकर्मणेन्द्रियप्राप्तिर्न स्यात्, तथा च दूरस्थावपि तौ तत्रागत्यैव ज्ञानं जनयत इति न किञ्चिदनुपपन्नम् ॥ उक्तं च- " पार्वति सद्दगंधा, ताई गंतुं सयं न गिण्हंति” ॥ २०६ ॥ [ प्राप्नुतः शब्दगन्धौ, ते गत्वा स्वयं न गृहणीतः ]त्ति ॥ १४ ॥ तयोः सक्रियत्वे प्रमाणमाहसक्रियौ तौ संहरणाद, वायुना वहनादपि ॥ द्वारानुपाताच्छैलादि - प्रतिघातात्समूर्तिकौ ॥ १५ ॥ ७३ ॥ संहरणाद् गृ(गु)हादिषु पिण्डीभावाद्, वहनादपि वायुना नयनात्, तौ (शब्दगन्धौ) सक्रियौ समूर्तिकौ च धूमवद्वि For Private And Personal Use Only Acharya Shal Kalassagarsun Gyanmandir मतिनिरू पणे व्यञ्ज नाव ग्रहभेद निरूपणे प्राणादीनां चतुर्णा प्राप्यकारि त्वं चक्षुर्मन सोरप्राप्य कारित्वञ्च निरूपितम् ॥ ॥ ३३ ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy