________________
Shindra
णे व्यञ्जनावग्रहस्य ज्ञान
नत्वव्यवस्थापन तदूभेदनिरूपणश्च ॥
REA
MOCRASHRECRUG
घनुपपत्तेः, अन्यथा काष्ठादीनामपि तत्प्रसङ्गाद, आह च-"कहमवत्तं नाणं, च सुत्तमचाइसुहुमबोहु व्य ।। सुत्तादओ सर्प चि य, विमाणं नावबुझंति ।। १९७॥" [कथमव्यकं ज्ञानं च, सुप्तमत्तादिसूक्ष्मबोध इव ।। सुप्तादयः स्वयमपि च, विज्ञान नावबुद्धयन्ते ] "लक्खिज्जा तं सिमिणा-यमाणवयणदाणाइचेट्टाहिं ॥ जं नाऽमइपुब्बाओ, विजते वयणचेट्ठाओ। १९८॥" [लक्ष्यते तत्स्वमायमानवचनदानादिचेष्टाभ्यः ॥ यद नाऽमतिपूर्ण विद्यन्ते वचनचेष्टाः] ।। ननु सुप्ते स्वीय चेष्टितं कुतो न । स्वस्य ज्ञानगोचर इति चेद् , ज्ञानावरणवैचित्र्यात, नहि जाग्रतापि सर्वस्वीयं चेष्टितं ज्ञायते, मुहूर्वेनाप्यसंख्याताध्यवसायोल्लानाद् कस्यचिदेव कदाचिदेव वा तदभिव्यक्तः, आई च-"जम्गतो विन याणइ, छउमत्थो हिअयमोअरं सव्वं ।। जं तज्झवसाणाई, जमसंखजाई दिवसेण ॥ १९९॥ [जाग्रदपि न जानाति, छद्मस्थो हृदयगोचरं सर्वम् ॥ यत्तदध्यवसानानि यदसंख्ये यानि दिवसेन] एवश्च यथाऽध्यवसायस्थानान्यसंख्येयानि सूक्ष्माण्यपि केवलिदृष्टतया श्रद्धेयानि तथा व्यञ्जनावग्रहज्ञानमपीति भावः ॥ १२ ॥ अथ व्यञ्जनावग्रहतत्वं निरूप्य तभेदानिरूपयतिस चतुर्धा भवेच्चक्षु-मनोवर्जेन्द्रियोद्भवः ।। उपघातानुग्रहाभ्यां प्राप्यकारीणि तानि यत् ॥१३॥ ७१ ॥
सचव्यञ्जनावग्रहश्चतुर्विधोघ्राणरसनश्रोत्रत्वग्लक्षणोन्द्रियभेदात्, नन्वेतेषामेवेन्द्रियाणां व्यञ्जनावग्रहो नतु नयनमनसोरित्यत्र किं प्रमाणमिति चेत्, तेषां कर्कशकम्बलादिस्पर्शने त्रिकटुकाद्यास्वादने अशुच्यादिपुद्गलाघ्राणे भेर्यादिशब्दश्रवणे चोपघातदर्शनाव,चन्दनद्रवादिस्पर्श क्षीरशर्कराधास्वादने करिपुद्गलाद्याघ्राणे मृदुमन्त्रशब्दाद्याकर्णने चानुग्रहदर्शनात्प्राप्यकारवासिद्धेः,नयनमनसोस्तु जलज्वलनाद्यवग्रहेणानुग्रहोपघातादर्शनादतथात्वाद्, आहच-"नयणमणोवजिदिअ-भेआओ वंजणोग्गहो चउहा।।उवधा
RSHA
For Private And Personal use only