SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shindra Acharya ShalkalasssagarmanGyanmantire सविवरणं श्रीज्ञाना र्णवप्रकरणम् ॥ ॥ ३२ ॥ AKADUCCECRUCK दबविण्णाणसामत्थं ॥ २०० ॥" [यदि वाज्ञानमसंख्येयसमयशब्दादिद्रव्यसद्भावे । कथं चरमसमयशब्दादिद्रव्यविज्ञान- मतिनिरूपण सामर्थ्यम् ॥] "जंसबहाण वीसु, सव्वेसु वि तं न रेणुतेल्लं च ।। पत्तयमणिच्छंतो, कहमिच्छसि समुदये नाणं ॥२०१॥"[यत्सर्वथा प्रसले न विष्वक्सर्वेष्वपि तन्त्र रेणुतैलमिव ।। प्रत्येकमनिच्छन्कथामिच्छसि समुदये ज्ञानम् ॥] ननु समुदायनिष्पीडनमात्रं न तैलजनक व्यञ्जानावग्र येन सिकतासमुदायनिष्पीडनातैलानुद्भवदर्शनेन प्रत्येकशक्त्यभावः समुदायशक्त्यभावे प्रयोजकः स्यात्, किन्तु तिलसमुदाय- तहस्य ज्ञानत्व निष्पीडनमेव तज्जनकमिति विषमो दृष्टान्तः, अन्यथा दण्डचक्रादिसमुदाये घटोद्भवदर्शनाद्दण्डादिप्रत्येकसत्वेऽपि सूक्ष्मघटोत्पत्ति व्यवस्थाप्रसङ्गादिति चेत्,न,कारणसमुदयाधीनसाकल्यशालिनि कायें देशस्य देशोपकारितायामेतद्दष्टान्ताभिधानस्य न्याय्यत्वाद।।अत पनम् । | एवाह-"समुदाये जइ नाणं, देसूणे समुदये कहं णत्थि ॥ समुदाए वाऽभ्यं, कह देसे होज तं सयलं? ॥२०॥"[समुदाये * यदि ज्ञानं, देशोने समुदये कथं नास्ति । समुदाये वाऽभूतं, कथं देशे भवेत् तत्सकलम् ॥] "तंतू पडोक्यारी, ण समत्तपडो यसमुदिआ ते उ । सव्वे समतपडओ तह नाणं सव्वसमएसु ॥२०३॥"[ तन्तुः पटोपकारी, न समस्तपटश्च समुदितास्ते तु ॥ सर्वे समस्तपटकस्तथा ज्ञानं सर्वसमयेषु ॥] ननु सहस्रतन्तुकपटादौ सहस्रतन्तूनां तत्संयोगानाश्च हेतुत्वात, द्वितन्तुकपटादौ च | तन्तुद्यसंयोगादीनां हेतुत्वादस्तु तत्र खण्डपटोत्पत्तिक्रमेणाखण्डपटोत्पत्तिः, अत्र तु ज्ञानस्य निरवयवत्वात्कथं खण्डज्ञानो| त्पत्तिक्रमणाखण्डज्ञानोत्पचिरिति चेत्, न, असङ्ख्यातसमयनिष्पाचे सांशे महति ज्ञानेऽङ्सख्यातानामंशानां हेतुत्वाद्, अत एव महज्ज्ञानमेवाभिव्यज्यते महत्तेजोवन तु सूक्ष्ममेकतेजोऽवयवदिति व्यञ्जनावग्रहस्य मूक्ष्मत्वं ज्ञानान्तराणां च महत्त्वमुपपद्यते, | नन्वन्यक्तं ज्ञानं दृष्टविरुद्धमिति चेत्, न, सुप्तमत्वादिसूक्ष्मबोधस्याऽव्यक्तस्य दृष्टत्वाद्, ज्ञानं विना स्वापावस्थायां बचनचेष्टा- ॥३२॥ For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy