SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shindra HOWKARNALASSAGE अन्वयाद् व्यतिरेकाद-प्यन्वयव्यतिरेकतः॥ अपायस्योदयात्तन्नो, भिदाः पञ्च स्युरन्यथा ॥ ८॥६६॥ | मतिनिरूप अन्वयधर्मवत्ताज्ञानाव्यतिरेकधर्मवत्ताज्ञानादुभयधर्मवत्ताज्ञानाच्चाविशेषेणेहीतापायस्यैव प्रवृत्तेरसद्भूतधर्मनिषेधाकलनमाहा, णेऽपायतज्जन्यनिश्चयश्चापायः, परमित्युक्तेऽन्वयधर्मगवेषणजन्या धारणा न स्यात् । आह च-"कासइ तयन्नवहेरग-मेत्तओवगमणं भवे धारणाविप्रभृए। सम्भृअसमन्नयओ,तदुभयओ कासइ ण दोसो॥१८६॥ सव्वो वि य सोवाओ, भेए वा होंति पंच वत्थूणि।। आहेवंचिय चउहा, तिपत्तिनिमई तिहा अन्नहा होइ ।। १८७॥"[कस्यचित्तदन्यव्यतिरेकमावतोऽवगमनं भवेद् भूते ।। सद्भुतसमन्वयतस्तदुभयतः कस्यचिन्न रासः ।। दोषः॥ सर्वोऽपि च सोऽपायो भेदे वा भवन्ति पंच वस्तूनि ॥ आहेवमेव चतुर्धा मतिस्त्रिधाऽन्यथा भवति ॥ ननु स्थाणुत्वव्याप्यवक्रकोटरादिमानयमित्यन्वयधमेज्ञानात् स्थाणुरेवायमित्यपायोस्तु पुरुषत्वव्याप्यकरचरणाद्यभाववानयमितिव्यतिरेकधर्म-18 ज्ञानात्तु कथं सः, नहि तदभावोऽन्वयेन व्यतिरेकेण वा स्थाणुत्वव्याप्यो घटादौ व्यभिचारात्, न च पुरुषत्वव्यापककराद्यभाववत्तानिश्चयादेव पुरुषत्वाभावज्ञानादभावप्रतिपत्तिः, व्यापकाभावज्ञाने व्याप्याभावज्ञानावश्यंभावनियमादिति वाच्यम् । एवं सत्ययं न पुरुष इत्यपायेऽपि अयं स्थाणुरेवेत्यपायाऽभावात्, न चोक्ताभावविशिष्टसाधारणधर्मवत्ताज्ञानमेव तदपायजनकमिति वाच्यम्,संशयहेतोः साधारणधर्मवत्ताज्ञानस्य तदानीमननुसरणादितिचेत्, न, एककोटिनियतधर्माभावज्ञानस्याप्यपरकोटिनिश्चायकत्वाद्, अथवोक्ताभावज्ञानानन्तरं पुरुषत्वाभावज्ञानात्तद्विशिष्टसाधारणधर्मवत्ताज्ञानादेवायं स्थाणुरेवेति निश्चयस्तत्र तावदालोचनरूपायाईहाया अनुभवसिद्धत्वादिति दिग। ननु व्यतिरेकधर्मगवेषणमीहेत्यस्य व्याप्यधर्मवत्ताज्ञानमपायोऽसावित्यर्थः, तच्चान्वयेन व्यतिरेकेणान्वयव्यतिरेकेण वास्तु,तज्जन्ययथाभूतार्थज्ञानं तुधारणा इत्युक्तौ को दोषो येन स्वमतव्यावर्णनमेव भ्राजमानं भवेत्, उच्यते, व्याप्य For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy