________________
Not
सविवरणं श्रीज्ञाना
र्णवप्रकरणम्॥ ॥२८॥
i fRNSHREE RESPERak
माव्याप्तिः। आह च नियुक्तिकारः॥"अत्थाणं उम्गहण,अवग्गहं तह विआलणं ईही। ववसायं च अवार्य, घरण पुण धारण बिति
मतिमेदपमे| ॥१७९॥ [अर्थानामवग्रहणमवग्रहं तथा विचारणमीहां।।व्यवसायं चापायं धरणं पुनर्धारणां ब्रुवते] "अत्थाणं उग्गहणम्मि उम्गहो"
दनिरूपणे इतिपाठे विभक्तिव्यत्ययो द्रष्टव्यः । भाष्यकारोऽप्यभ्यधात्-“सामण्णत्थावग्गहण-मोग्गहो भेअमग्गणमहेहा ।। तस्सा-1
* वग्रहादिवगमोऽवाओ, अविच्चुई धारणा तस्स ।। १८०॥" [सामान्यार्थावग्रहणमवग्रहो भेदमार्गणमथेहा ।। तस्यावगमोऽपायोऽविच्यु
लक्षणे नियुतिर्धारणा तस्य] एतेषां लक्षणानां निष्कर्षमग्ने वक्ष्यामः ॥ ४॥
क्किभाष्यसअत्र चावग्रहादारभ्य परैः सह बढयो विप्रतिपत्तयः सन्तीत्यवग्रहविषयान्तां तावनिरोकरोति
वाद: अबअवग्रहेऽपि सामान्य-विशेष विषयं परे ।। प्राहुस्तषामपायस्य, प्रवृत्तिरतिदुर्घटा ॥ ५॥ ६३ ॥
ग्रहहाविषसामान्यमात्रावगाहिज्ञानत्वं नावग्रहत्वं शब्दादिसामान्यविशेषग्रहस्यापि तथात्वात्, किन्तु इदं तदिति वेत्याकारकविमर्श
यविप्रतिफ पूर्वभाविज्ञानत्वमेव, प्रवर्तते च शब्दोऽयमिति ज्ञानोत्तरं किमयं शांखः शारें बेत्यादिविमर्श इति, सोऽप्यवग्रह इति केचिदाहुः,
तेत्तिनिरासः॥ तन्न, तादृशविमर्शानुपरमेनापायस्य कदाप्यप्रवृत्तिप्रसङ्गाद् , ईहाया अपीहान्तरपूर्वमावित्वेनाऽवग्रहत्वप्रसङ्गात, सामान्यविशेषभानस्यापि सामान्यमात्रभानं विनाऽसम्भवाद्विशेषधर्मभानेावग्रहस्य हेतुत्वादित्यादि बहुतरं वक्ष्यते, आह च-"सामनविसेसस्स वि, केइ उग्गहणमुग्गई विति ।। जं महरिदं तयं ति च तन्नो बहदोसभावाओ ॥१८॥" [सामान्यविशेषस्यापि केचिदवग्रहणमवग्रहं खुवते ॥ यन्मतिरिदं तदिति च तन्नो बहुदोषभावात ॥५॥ईहाविषयिणीं विप्रतिपत्तिं निरस्यति
ईहां संशयमेवाहुः, परे तत्प्रकृतासहम् ॥ हेतृपपत्तिव्यापारा, न चेहा संशयात्मिका ॥६॥॥६४ ॥ 1४॥२८॥
RRRRRR