SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ सविवरणं | दाहरणेन म| तिश्रुतमेदनिरूपणेपरविप्रतिपत्तिखण्डनम् ॥ का दिट्ठतोयं जुत्तिं, जहोवणीओ ण संसहइ ॥१५॥" [अन्ये मन्यन्ते मतिर्वल्कसमा सुम्बसदृशं सूत्रम् ।। दृष्टान्तोऽयं युक्तिं यथो- | श्रीज्ञाना-18| पनीतो न संसहते]. "भावसुआभावाओ, संकरओ णिव्विसेसभावाओ ॥ पुव्युत्तलक्षणाओ, सलक्खणावरणभाओ ॥१५५॥" र्णव- टा[भावश्रुताभावात् संकरतो निर्विशेषभावात् ।। पूर्वोक्तलक्षणात्स्वलक्षणावरणभेदात् ] ॥ ४६॥ प्रकरणम् ॥ अनेनैव दृष्टान्तेन द्रव्यभावश्रुतयोमतिद्रव्यश्रुतयोश्च भेदनिरूपणाभिप्रायमधरयति-.. ॥२२॥ द्रव्यभावश्रुते भेत्तुं, युज्येत नैतया दिशा ।। मतिद्रव्यश्रुते वा यदू, ज्ञानभेदेऽत्र मृग्यते ॥४७॥ भावश्रुतं बल्कसमं कारणत्वात् कार्यत्वाच्च तज्जनितः शब्दः सुम्ब इति नेत्थमनयोर्भेदोऽभिधेयः। मतिश्रुतभेदचिन्तावसरे तभेदस्यानधिकृतत्वात्, एवमश्रुतानुसारिणी मतिर्वल्कसमा तज्जनितः शब्दः सुम्बसमः श्रुतानुसारिणी मतिस्तु थुतमित्यपि बचो नोच्चार्यमाणं चारुतामञ्चति, अनेनोदाहरणेनाधिकृतं मतिश्रुतयोर्भेदमुपेक्ष्य भेदान्तरसाधनेनार्थान्तरप्रसङ्गात् । आह च"कप्पेज्जेज्ज व सो भाव-दब्बसुत्तेसु तेसु विण जुत्तो । मइसुयभेआवसरे, जम्हा किं सुअविससेण ॥१५६॥" [कल्प्येत वा स भावद्रव्यश्रुतयोस्तयोरपि न युक्तः॥ मतिश्रुतभेदावसरे, यस्मात्किं श्रुतविशेषण 1]"असुयक्खरपरिणामा, वजा मई वग्गकप्पणा तम्मि॥ दव्वसुयं सुम्बसमं, किं पुण तेसि विसे सेणं? ॥१५७॥" [अश्रुताक्षरपरिणामा वा या मतिर्बल्ककल्पना तस्याम् ।। द्रव्यश्रुतं सुम्बसम, दकिं पुनस्तयोर्विशेषेण ] "इह ईजेणाहिगओ, नाणविसेसो ण दब्बभावाणं ॥ नयदव्वभावमिचेवि, जुजए सोऽसमंजसओ॥१५८॥" | [इह येनाधिकृतो ज्ञानविशेषो न द्रव्यभावयोः ॥ न द्रव्यभावमात्रेपि युज्यते सोऽसमञ्जसतः] ॥४७॥ किच भेदघटितकार्यकारणभावशालिनोरनयोर्न वल्कसुम्बोदाहरणं परमार्थतः सम्भवतीत्युपदिश्य वास्तवव्याख्याप्रकारमाह RECASHREST RBARSAROROSCARS ॥२२॥ For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy