________________
Sha
n
dra
REPSARKARKARKAREERS
| हितभाषणयोग्यतावान् यस्तस्य ते मावश्रुतमित्यर्थः ॥३७॥ अवधारणविधिमुपदर्य फलितमुपदर्शयति
६ इन्द्रियविभाश्रुतमेव न ते किन्तु, श्रुतं भाषत एव यान् ।। परिणामो ध्वनेरेव, श्रुतं तद्भजना मतेः ॥ ३८॥ गान्मतिश्रुतयान सम्भवतो भाषत एव तच्छुतमित्यवधारणं युक्तम्, न तु ते श्रुतमेवेति अभिलाप्यगोचरया मत्यापि तदवगाहनात, 18 भेदाभिधाने न च श्रुतोपयोगेन भाष्यमाणाः श्रुतमेवेति कुतो न वक्तुं युक्तं, तेषामेव कदाचिन्मत्यापि भाषणसम्भवात्, एवं च श्रुतं ध्वनि- साक्ष्योध्धृता. परिणाम एव श्रतोपनीतशब्दगोचरस्यास्यांतजल्पविकल्पस्वनियमान्मतिज्ञानं त्वमिलाप्यानभिलाप्यविषयकमिति तत्र तद्- याः पूर्वगतभजनेत्यनेन वैधयेणानयोर्भेदः ।। आह च-"जे भासइ चेव तयं, सुअंतु नउ भासओ सुअं चेव ॥ केइ मईए वि दिट्ठा, जे 16 गाथाया भादव्वसुअत्तमवयन्ति ॥१४९ ॥ एवं धणिपरिणाम, सुअनाणं उभयहा मइमाणं । जं भिनसहावाइ, ताई तो भिष्णरूवाईटप्यानसारि॥ १५०॥" [ यान भाषत एव तत्, श्रुतं तु न तु भाषमाणस्य श्रुतमेव । केचिन्मत्यापि दृष्टा यद्रव्यश्रुतत्वमुपयान्ति ॥
विवरणम् ॥ एवं ध्वनिपरिणाम, श्रुतज्ञानमुमयथा मतिज्ञानम् ॥ यद्भिन्नस्वभावे ते ततो भिन्नरूपे ॥] ॥ ३८ ॥ इयरत्थवीत्यादि व्याचष्टे
इतरत्रापि शब्दस्य, परिणामाद् भवेच्छूतम् ॥ मत्या श्रुतोपलब्ध्या वा, यदि नाम समं भणेत् ।। ३९॥
इतरत्र मतिज्ञाने शब्दपरिणामरूपश्रुतधर्मदर्शनाच्छूतत्वं तदा कल्प्येत यदि तत्र यावन्त उपलब्धिविषया अर्थास्तावन्तो भणनयोग्या मवेयुः, न च भणनयोग्याभणनयोग्योभयविषयत्वान्मतेर्मतिश्रुतोभयरूपत्वमस्त्विति वाच्यं, भणनयोग्यानामप्यर्थानां मतिज्ञानेन श्रुतोपलब्ध्येव श्रुतानुसारेणाभाषणात्, तदिदमाह-"इयरं ति मइनाणं, तओ वि जइ होइ सद्दपरिणामो ॥ तो तम्मि वि किं न सुअं, भासइ जं नोवलद्धिसमं ॥१५१॥" [इतरदिति मतिज्ञानं ततोऽपि यदि भवति शब्दपरिणामः ॥ ततस्तस्मिन्नपि किं न श्रुतं
For Private And Personal use only