________________
Shri Man A
nda
www.kathuatinth.org
Acharya ShalkalasssagarmanGyanmantire
सविवरणं श्रीज्ञाना
प्रकरणम् ॥
%
॥१९॥
EG
FRESHERECTECHIKANCHAL
भवेयुः। भाष्यमाणं मुक्त्वा यदि सर्व शेषकं बुद्धिः॥] एवं च श्रुतादवगतमिदमिति प्रत्ययाऽविशेषाच्छाब्दवोधस्येव इन्द्रियविभातदनुसारिणोऽपि श्रुतत्वं निर्बाधं तस्य स्मृतित्वानुमितित्वादिना सहभावाविरोधात्, न चैवमनुमानस्यापीन्द्रियापेक्षया ||2| गान्मतिश्रुऐन्द्रियकत्वं स्याद् , इष्टत्वात, केवलं श्रुतानुसारिणि श्रुतस्येव तत्रेन्द्रियाणां नातिशयेनापेक्षेति तत्त्वम् ॥३६॥ तदेवं श्रुतस्वरूपा- तभेदाभिधामिधानप्रकारेण बुद्धिहिटे इत्यादिगाथा व्याख्याता, अथ भाष्यकारोक्तया दिशा मतिश्रुतभेदोन्नयनानुकूलतयेयमेव व्याख्यायते
दि ने साक्ष्योड़बुद्ध्या सामान्यया दृष्टान, भाषते सम्भवेन यान् ॥ श्रुतोपयुक्तस्ते तस्य, श्रुतमन्या मतिः स्मृता ॥ ३७॥ तायाः पूर्व
'बुद्धिढेि' इत्यत्र बुद्धिशब्दो मीतश्रुतसामान्य बुद्ध्यर्थको, 'मतिसहितमित्यत्र' मतिशब्दश्च श्रुततात्पर्यकः, भाषत इत्यत्र गतगाथाया योग्यत्वमाख्यातार्थस्तच तद्धे तुविकल्पाश्रयत्वं श्रुतपदश्च भावश्रुतार्थकमिति श्रुतोपयुक्तः सन् बुद्धिदृष्टयदर्थभाषणानुकूलविक- भाष्यानुसाल्पवान् यस्तस्य तेा विषयविषयिणोरभेदोपचाराद् भावभुतं भवन्तीति पर्यवसितोऽर्थः । इयं ह्यनभिलाप्यविषयिणी श्रुतमननुसृत्यैवाभिलापविषयिणी चेति सामान्यबुद्धि दृष्टत्वं चार्थानां श्रुतदृष्टानामपि मतिदृष्टत्वनियमात्सम्भवति । एवञ्च श्रुतोपयुक्तस्यैव णम् ॥ विकल्पयतो मावश्रुतं, तदनुपयुक्तस्यैव तु मतिरिति तयोर्मेदात्तथात्वम् ॥आह च-“सामन्ना वा बुद्धी, मइसुअनाणाई तीइ जे दिदा ॥ भासइ सम्भवमेचं, गहि न उ भासणाभित्तं ।। १४७॥ मइसहि भावसुअंतं निययमभासओ वि मइरना ।। मइसहियंति जमुत्, सुओवउत्तस्स भावसुअं॥ १४८॥" [सामान्या वा बुद्धिर्मतिश्रुतज्ञाने तया ये दृष्टाः ॥ भापते सम्भवमात्रं गृहीतं न तु भाषणामात्रम् ॥ मतिसहितं भावश्रुतं तन्नियतमभाषमाणस्यापि मतिरन्या । मतिसहितमिति यदुक्तं श्रुतोपयुक्तस्य भावश्रुतम् ॥] 'सहितमित्यस्य' क्रियाविशेषणत्वे तु भाषणयोग्यत्वस्य धात्वर्थत्वाद्यद्विषयकश्रुतोपयोगस
रिविक्र
RECE
For Private And Personal use only