SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ साविवरण साम्प्रतं शब्दहेतुत्वा-न्मतिद्रव्यश्रुतं भवेत् ॥ शुद्धा तु सा तदा तत्स्याद्, यदि ज्ञप्तिसमं भणेत् ॥३३॥ श्रीज्ञाना-18 मतिदृष्टानान्मत्युपयोगेन भाषमाणस्य द्रव्यश्रुतरूपशब्दकारणतया मतिद्रव्यश्रुतत्वमास्कन्देदेव, प्रयोगानुकुला च मतिस्तु गान्मतिश्रु. र्षक- | तथात्वमनुवीत,यदि नाम मतिमानुपलब्धिसमं भणितुं शक्नुयात् आह च-"अहव मई दव्वसुअचमेउ,भावेण सा विरुज्झेज्जा।। प्रकरणम्॥ जो असुअक्खरलाभौ, तं मइसहिओ पभासेज्जा ॥१३६॥" [अथवा मतिद्रव्यश्रुतत्वमेतु, भावेन सा विरुध्येत ॥ योऽश्रुताक्षरलाभस्तं ने उक्तपूर्व॥१७॥ मातिसहितः प्रभाषेत।।] "इयरम्मि वि मइनाणे, होज्ज तयं तस्सम जइ भणेज्जा ॥ण य तरइ तत्तियं सो, जमणेगगुणं गतोत्तराध तयं तत्वो ॥ ॥ १३७॥" [इतरस्मिनपि मतिज्ञाने, भवेत्चत्समं यदि भणेत् ॥ न च तरति तावत्स यदनेकगुणं तत्ततः ॥] | व्याख्यान ननु शुद्धापि मतिः शब्दकारणत्वात्कुतो न द्रव्यश्रुतं, नहि कार्यमजनयतोऽपि कारणस्याकारणत्वं नाम, अरण्यस्थ-2 दण्डादेर्घटाहेतुत्वप्रसङ्गात्, किश्चैतद्व्याख्यानस्याविरोधाभिधानसावधानत्वेन मतिद्रव्यश्रुतयोर्भेदनिरूपणोपयिकत्वेऽपि मति भाष्यानुसाश्रतयोस्तनिरूपणानौपयिकत्वमिति चेत्, न, सहकारियोग्यताया एव द्रव्यघटकत्वात्, उक्तातिदेशन श्रुतेऽपि तद्भेदलाभेन रिहातोपप्रयोगभेदेन मतिश्रुतयोरपि भेदलाभाच [चानुना विप्रयोगेऽप्यात्मानमलभमानाः शब्दाः पावेतिच्छाय]॥ [अत्राशुध्धमवभासते]। ननूपलब्धितुल्यं भाणतुमशक्यमित्यत्र को हेतुरित्यत आह दर्शनम् ॥ अस्वाभाब्याद बहुत्वाच्च, न सर्वत्र गिरां गतिः ।। अपि प्रज्ञापनीयाना-मनन्तोंऽशो न्यबन्धि यत ॥३४॥ मत्याद्युपलब्धार्थानामनभिलाप्यत्वस्वभावादेव वक्तुमशक्यत्वं, यद्यपि कतिपयास्तैरप्यमिलाप्या एव तथापि श्रुताविषयत्वेन तेषामनभिलाप्यत्वं बोध्यं, भाष्ये शेषोपलब्धिपदं वा श्रुतोपलब्ध्ययोग्यत्वपरम्, यत्तु कश्चिदाह न सन्त्येवानभिलाप्या भावा Pi|| १७॥ विशेषस्य RASHTRAremo 18
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy