________________
Shindra
Acharya ShalkalasssagarmanGyanmantire
PROM
तस्य च मतिजन्यतया मतित्वं श्रुतत्वं चेत्युभयमप्यविरुद्धमिति चेत्, न,एवं सति श्रुतोहाद्यामिलापस्थलेऽवध्यादिमूलकाभिलापस्थले | 3
। इन्द्रियविभाच तत्प्रसङ्गात, तदिदमभिप्रेत्याह-" भासापरिणइकाले, मईए किमहियमहवन्नहर्च वा-भासासंकप्पविसेसमेतओ वा ||
गान्मतिश्रुसुअमजुत्तं ॥१३४ ॥” [भाषापरिणतिकाले मतेः किमधिकमथवाज्यथात्वं वा ।। भाषासंकल्पविशेषमात्रतो वा श्रुतमयुक्तम् ।।]
तभेदाभिषा॥३०॥ ननु मतेः श्रुतहेतुत्वात् नावध्यादिस्थले तत्प्रसङ्गः, श्रुतानुसाराभावाच नाश्रुताभिलापस्थलेऽपीत्यत आह
ने उक्तपूर्वमत्या श्रुतानुसारस्या-श्रयणाजन्यते श्रुतम् ।। इति चेच्छृतसङ्कल्पः, श्रुतमेवावधायेताम् ।। ३१ ॥
गाथोत्तराईश्रुतमनुसृत्य मतिज्ञानेन यदि श्रुतज्ञानं जन्यते तर्हि भाषासङ्कल्पोऽपि श्रुतानुसारितया श्रुतमेव स्यात्, न तु मतिरिति बुद्धया
व्याख्याना
न्तरस्य मामतिज्ञानेनेति व्याख्यानमनुपपन्नम् ॥३१ ॥केषाश्चिदेवोत्तरार्द्धव्याख्यानमधरयतिइतरोत्पत्तिकाले च, श्रुतं स्यादिति दुर्वचम् ॥ भिन्नहेतुकतासिद्धेः, स्वस्वावरणभेदतः ।। ३२ ॥
ष्यानुसारिइतरत्र केवलमतिज्ञानोत्पत्तिकाले, तदा श्रुतं स्याद्यधुपलब्धिसमं भणेदित्याद्यापादनानह, तदा श्रुतज्ञानसामग्रीविरहनिश्चयेन
खण्डनम् ॥ तदनापत्तेः, भिन्नलक्षणावरणत्वेन द्वयोर्व्यवस्थितत्वात्, न च तदा श्रुतलब्धिसत्चात्तदापतिः, विशेषसामग्र्यभावेन तदभावात्सा च परोपदेशाद्वचनाद्यनुसाररूपा, अत एवाह-"इयरत्थवि मइनाणे, होज्ज सुअंति किह तं सुअं होइ ।। किह व सुअं होइ मई, | सलक्खणावरणभेआओ ॥ १३५ ॥" [इतरत्रापि मतिज्ञाने भवेच्छृतमिति कथं तच्छृतं भवति ।। कथं वा श्रुतं भवति मतिः, स्वलक्षणावरणभेदात् ।।] परव्याख्या बाधकत्व(वाधितार्थ)गोचरा भ्रान्तैव निसर्गात इति न किश्चिदेतत्।।३२।। श्रुतोपलब्धानां तु बहुत्वादेव कात्स्न्येन वक्तुमशक्यत्वं कौशलमादधानस्य मति वश्रुतं न स्यादेव द्रव्यश्रुतत्वं तु तत्र निगद्यमानं हृद्यमपीत्याशयेनाह
REP
For Private And Personal use only