SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सविवरणं| श्रीज्ञाना र्णवप्रकरणम् ॥ है तमेदाभिषा ARRICUDAEIDOE0% वचनार्थकं जात्यभिप्रायकं वा, बुढ्या मत्या दृष्टान् यानर्थान् मतिसहितान् भाषत इति सम्मुखीनैव व्याख्या, तच्छुतमुपयोग इन्द्रियविभाप्रयोगाभ्यामुभयश्रुतं भवति। ननु मतिसाहित्यं कथमर्थानां विशेषणमनन्वयादिति चेत्, अत्राहुः-मईसहियमित्यत्र मत्युपयोगे १४ गान्मतिश्रुवत्तेमानस्य वक्तुग्रहणात् , तस्य मत्युपयोगसाहित्येनार्थानामपि तदुपचर्यत इति। अत एवाह-"कई बुद्धिद्दिढे, मइसहिए भासओ सुअंति।।"[केचिद् बुद्धिष्टान् मतिसहितान्माषमाणस्य श्रुतम् ॥] इदं च भाष्यानुरोधादुक्तम्, सूत्रे तु मइसहियमित्यत्र ने उक्तपूर्वगमतिसाहित्यस्य क्रियाविशेषणत्वलाभान्मत्युपयोगसहितम्, मतिदृष्टार्थभाषणं श्रुतमिति सम्मुखोर्थ एव युक्तो, नहि मतिसहिता तगाथाया भाष्यमाणा अर्थास्तव , अपि तु तादृशः शब्द इति । अत एवाह-तत्सहितं यथा भवत्येवं यान् भावान् भाषते इति अनुप- 6 व्याख्यानाक्तस्यैव वदतो द्रव्यश्रुतं, अभापमाणस्य पदार्थमात्रपर्यालोचनं तु मतिः,इति मतिश्रुतयोर्भेद इति ॥२९॥ तदेतद्दषयति न्तरस्य केचिदाहुरिवं, तन्नो, युक्तं भावश्रुतव्ययात् । नाधिक्यं नान्यथात्वं वा, भाषाव्यापारतो मतेः ॥ ३० ॥ खण्डन तदिदं व्याख्यानमयुक्तं भावयतोच्छेदप्रसङ्गात, नहि प्रयुज्यमानः शब्दो मतिजानं वा तद, अत एव नोभयं प्रत्येकाभावे | भाष्यानुसासमुदायाभावाद् , आह च-"तत्थ ।। किं सदो मइरुभय, भावसुअं सव्वहाऽजुत्तं ॥१३२॥ [तत्र किं शब्दो मतिरुभय, भावश्रुतं सर्वथाऽयुक्तम् ] " सद्दो ता दन्यसुअं, मइरभिनि-मोहिन वा उभयं ॥ जुत्तं, उभयाभावे भावसुअं कत्थ तं किं वा ॥१३३॥ [शब्दस्ताबद्रव्यश्रुतं मतिराभिनियोधिकं नवा उभयं।। युक्तं, उभयाभावे, भावश्रुतं कुत्र तत्किं वा] न च भाषापरिणतिकाले मतेराधिक्यमुपक्षयो वा जायते, न वा भाषारम्भ एवात्र विशेषस्तस्य तत्स्वरूपपरावृत्यसहत्वात्, अन्यथा धावनवल्गनादिक्रियानन्त्यान्मतेरानन्त्यप्रसङ्गात्, अथ द्रव्यश्रुतसामग्र्या एव भावभुतसामग्रीत्वान्मतिदृष्टार्थप्रयोगसमानकालीन उपयोगः श्रुतमेव ॥१६॥ ।
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy