________________
Shri Mahavir Jain Arattuna Kendra
CRICAR
D COMCH
मुक्त्वेत्यन्वयसम्भवेऽप्यप्रामाणिकाविभाक्तिव्यत्ययकल्पनानाचित्यात, तस्मानिरवधारणब्याख्यानमेव सम्यक् कलतोयधारणला- [इन्द्रियविमाभाचेन्द्रियविभागोपपत्तिरिति चेत, न, एकावधारणलामेध्यभजनाशङकया तदभिधानात. अत एवोभयाव्यभिचारस्थलेपि निय-||गान्मतिश्रुतमद्वयाभिधानं तत्र तत्रोपवीक्ष्यते॥२४॥ ननु यदि शेषाक्षरलाभः सर्वोऽपि श्रुतं तर्हि अवग्रहरूपैव मतिः स्यात्, इत्यत आई- 6 भेदाभिधाने
भावः श्रुताक्षराणां यः, स एव श्रुतमिष्यते । ईहादयो मतेर्मेंदा, नोच्छिोरन् कुतोऽन्यथा ॥ २५ ॥ IM साक्ष्योधृता
यदि सर्वोऽप्यक्षरलाभः श्रुतं ताक्षरानुविद्धा ईहादयोऽपि श्रुतरूपा एव प्रसजेयुरित्यवग्रहैकमूर्तिरेव मतिः पर्यवस्येत्,तस्माच्छुता-18 या"सोइंदिनुसार्यक्षरलाभ एव श्रुतमिति । आह च-" सोवि हु सुअक्खराणं, जो लाभो तं सुअं मई सेसा ।। जइ वा अणक्खरचित्र, | ओवलब्धीसा सव्वा ण पवत्तज्जा।।१२६॥" [सोऽपि खलु श्रुताक्षराणां यो लाभस्तच्छ्रुतं मतिः शेषा। यदि वाऽनक्षरैव, सा सर्वो न प्रवर्तत] इत्थं ति"पूर्वगतव्याख्याता 'सोइंदिओवलम्धीति' पूर्वगतगाया ॥२५।। अथाग्रिमपर्वगतगाथासम्बन्धाय “दव्वसुअंभावसुअं,उभयं वा किं कह | गाथाया विव होनाचि।। को वा भावसुअंसो, दव्वाइसुअं परिणमज ॥१२७॥" [द्रव्यश्रुतं भावश्रुतं, उभयं वा किं कथं वा भवेदिति।। को वा वरणसमाप्तिः भावश्रुतांशो द्रव्यादिश्रुतं परिणमेत ] ति ॥ भाष्योक्ता सङ्गतिमनुवदति ।
भाष्योक्ताद्रव्यभावश्रुते युग्मं, किं कथं वा भवेदिति ॥ कियान् भावभुतस्यांशो-द्रव्यादीत्यनुभाषते ॥ २६ ॥ |ग्रिमपूर्वगत
द्रव्यश्रुतं भावश्रुतमुभयश्रुतं वा किं कथं च तद्भवेत्कियान्वा भावश्रुतस्य भागो द्रव्यश्रुतमुभयश्रुतं वेत्यनुभाषितुमिमां गाथा- गाथासङ्ग| माह-पूर्वगतप्रणयनप्रवण:-"बुद्धिढेि अत्थे, जे भासइ तं सुझं मईसहि ॥ इयरत्थवि होज्ज सुश्र, उवलद्धिसमं जइ भणेज्जा ॥१२८॥[बुद्धिदृष्टेऽर्थे यान्भाषते तत्श्रुतं मतिसहितम् ॥ इतरत्रापि भवेत् श्रुतं, उपलब्धिसमं यदि भणेत् ॥२६॥ इमामेव च्याचष्टे
तिव
For Private And Personal use only