________________
Shri Mahavir Jain Aradhana Kendra
सविवरणं श्रीज्ञाना
र्णवप्रकरणम् ॥ ॥ १४ ॥
/www.ketatirth.org
श्रुतत्वं न जहात्येव, लब्धिरक्षरगर्भिणी ॥ श्रोत्रेन्द्रियोपलब्धिः सा, यतो योग्यतया स्मृता ॥ २३ ॥ शेषेन्द्रियद्वारकज्ञानेऽपि प्रतिभासमानमक्षरं श्रोत्रेन्द्रियोपलब्धियोग्यमिति श्रोत्रेन्द्रियोपलब्धिरेव तत् । आह च - " जइ सुअमक्खरलाभो, न णाम सोओवलद्धिरेव सुअं ॥ सोओ वलद्धिरेवक्खराई सुइसम्भवाओ” चि ।। १२५ ।। ।। [ यदि श्रुतमक्षरलाभो न नाम श्रोत्रोपलब्धिरेव श्रुतम् । श्रोत्रोपलब्धिरेवाक्षराणि श्रुतिसंभवादिति ] ||२३|| नन्वेवं द्रव्यश्रुतस्योपलब्धिविषयस्य तथात्वसमर्थनेऽप्यक्षरोपलब्धेस्तथात्वमसमर्थितं न खलु सापि श्रोत्रग्रहणयोग्या, न चाभिलापस्य तथात्वे तदाकारपरिणतज्ञानस्यापि तथात्वम्, परिणामपरिणामिनोः सर्वथैकत्वाभावात्, एवं सति केवलबहुव्रीह्याश्रयणप्रसङ्गाच्च, इति चेत्, उच्यते - शेषाक्षरलाभोऽपि श्रुतानुसारितया सङ्केतग्रहमपेक्षमाणः साक्षात्परम्परया वा तदनुकूलां श्रोत्रजन्यां पदधियमुपजीवतीति श्रोत्रद्वारिकोपलान्धरेव सा, न चेन्द्रियान्तरमपि तत्र द्वारमित्यवधारणानुपपत्तिः, श्रोत्राद्वारकत्वव्यावृत्तेरेव तत्फलत्वादस्मादेवावधारणादिन्द्रियविभागः सङ्गच्छते, अन्यथा द्वयोरपि मतिश्रुतयोः सर्वेन्द्रियापेक्षाया अविशेषादित्याशयेनाह -
अवधारणमाश्रित्ये-न्द्रियभेदोऽपि युज्यते ॥ उपेक्ष्यमेव व्याख्यान-मतो निरवधारणम् ॥ २४ ॥ तथाविधविरुद्धधर्माध्यासलक्षणभेदौपयिकाऽवधारणेनैव हि मतिश्रुतयोरिन्द्रियभेदो युज्यते, विनाऽवधारणं तदलाभात्, अथ श्रुतं श्रोत्र।पलब्धिरेवेति सावधारणव्याख्याने शेषाक्षरला भासङ्ग्रहेणाऽनन्वयात् श्रोत्रोपलब्धिपदस्य तद्योग्यत्वार्थकतया 'अक्खरलंभोसेसेसु' इत्यभिधानानुपपत्तेः, न च तत्रोत्सर्गव्याप्तं मतित्वमपोदितुं तदभिधानं, प्रथमार्थानुपपत्तेः, न चाक्षरलाभे श्रुताभेदान्वयादेव तदपवादो, वाक्य भेदप्रसङ्गात्, न च द्वितीयार्थ एवेयं प्रथमा, अक्षरलाभपदस्य श्रुतानुसार्यचरलाभपरतया द्रव्यश्रुत इव तत्रापि
For Private And Personal Use Only
Acharya Shel Kalassagarsun Gyanmandir
इन्द्रियविमागान्मतिश्रुतभेदाभिधासाक्ष्यो -
तायाः पूर्व
गतगाथाया
भाष्यानुसा
रिविवर
णम् ॥
॥ १४ ॥