________________
Shindra
FREE
दव्वसुअं" इत्युक्तं तत्र तस्य द्रव्यश्रुतत्वे किं मानं कथश्च शेषेन्द्रियाक्षरलाभो न मतिरित्याशङ्कायामाह
है इन्द्रियविभा____ व्यञ्जनाक्षरवद् द्रव्य-श्रुतं लिप्यक्षरं मतम् ।। भावश्रुतं वर्णलाभः, शेषं तु मतिरिष्यते॥ २२ ॥ गान्मतिश्च
लिप्यक्षरं द्रव्यश्रुतं व्यञ्जनाक्षरवदित्यत्र भावश्रुतकारणत्वात्, इतिहेतुर्गभ्यः।। यदाह-"पत्ताइगयं सुअकारणं ति, सद्दो व्व तभेदाभिधातेण दच्वसुअं॥ भावसुयमक्खराणं, लाभो सेसं मइनाणं ॥१२४॥ [पत्रादिगतं श्रुतकारणमिति शब्द इव तेन द्रव्यश्रुतम् ।। भावश्रुत-दने साक्ष्योमक्षराणां, लाभः शेष मतिज्ञानम् ] ननु द्रव्यश्रुतत्वमत्र साध्यम्, तच्च भावश्रुतकारणश्रुतत्वमेवेति हेतुसाध्ययोरभेद इति चेत्, न, तायाः पूर्वद्रव्यश्रुतव्यवहारीवषयत्वस्यैव साध्यत्वाद्, हेतौ कारणपदस्य नियतान्वयव्यतिरेकप्रतियोगित्वपरत्वाद्वा, ननु भावश्रुतप्रयोजक- गतगाथाया त्वमात्रं, व्यमिचारि व्यजनाक्षरसाधारणं, परम्परया च न लिप्यक्षरस्य शाब्दज्ञानानुकूलत्वं तादृशानुपूवींकलिप्यक्षरज्ञाना- ल भाष्यानुसाजन्यतादृशानुपूवाकव्यञ्जनाक्षरज्ञानोत्तरमेव पदार्थोपस्थित्या शाब्दबोधोदयाद्, न च व्यजनाक्षरेणेव लिप्यक्षरेणाऽपि रिविवरणम्॥ सममर्थस्य सम्बन्धग्रहात्ततोऽप्याहत्य तदुपस्थितिरिति वाच्यम् , अर्थाव्युत्पन्नानां ततः शब्दस्यैवोपस्थित्याज्यत्रापि तदुपस्थितिद्वारैव तस्यार्थोपस्थापकत्वात्, साधुत्वाद्यभावेन तस्य शाब्दवोधाहे तुत्वाच्चेति चेत्, न, व्यञ्जनाक्षरादिव लिप्यक्षरादपि पट्वाकलितसङ्केतानां झटित्येवार्थोपस्थितेः, साधुत्वस्य सर्वत्रातन्त्रत्वादर्थोपस्थितिकारणतत्कारणसाधारणप्रयोजकत्वस्यैव वा व्यवहारानुकूलत्वात्सम्प्रदायभङ्गस्य विपक्षवाधकतर्कत्वादित्यायूहनीयम्, लब्ध्यक्षरं तु श्रुतानुसारित्वात् , भावश्रुतं न मतिरिति शेषं मतिज्ञानमिति सुव्यवस्थितम् । आह च-"भावसुअमक्खराण लाभो सेसं मइनाणं ॥ [ भावश्रुतमक्षराणां लाभः शेष मतिज्ञानम् ॥]ति ॥२२॥ ननु यदि शेषाक्षरलाभोऽपि श्रुतं तर्हि श्रुतं श्रोत्रेन्द्रियोपलब्धिरेवेत्यवधारणं भग्नमित्यत आह
TE
Cancestococca
Fer Private And Personal use only