SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ She Man Arah Kenda सविवरण श्रीज्ञाना-1 ॐRG प्रकरणम् ॥ ॥१३॥ ब्धौ मतित्वविलक्षणश्रुतत्वसिद्धावेव शेषे मतिजिज्ञासाप्रवृत्तः, अपि च श्रोत्रद्वारिकाप्युपलब्धिर्न शब्द एव, एककारणपरिशेषापातात इन्द्रियविभाशब्दाजन्यत्वस्य निरभिलापत्वस्य वा व्यावृत्तिरेव श्रुतत्वव्यापिकावधारणफलमेवेति चेत्,न, तथापि व्यापकधर्मपुरस्कारेण तद्धर्म- EN | गाम्मतिश्रुवत्तानिश्चयस्याहत्य व्याप्यधर्म पुरस्कारेण तद्वत्तासंशयानिवर्तकत्वात्, अन्यथा इदं द्रव्यमेवेति निश्चये इयं पृथिवी न वेति ५ तभेदाभिधासंशयाभावप्रसङ्गात्, एवं च शेषन्द्रियाक्षरलाभे मतित्वशङ्कापि न निवर्तेत तत्र तद्विलक्षणश्रुतत्वाप्रतिपादनाच्चनियतशब्दजन्य- है ने साक्ष्योद्धृ. त्वप्रतिपादने चोक्त एव दोषः, यत्तु श्रोत्रेन्द्रियोपलब्धिपदं सामिलापज्ञानपरम् , इति सामिलापज्ञानं श्रुतमेवेति तद्भिन्नं तु तायाः पूर्वमतिरेवेत्यत्र तुशब्दस्यैवकारार्थकत्वोपपत्तिः, तन्नैतव्याख्यानस्येन्द्रियविभागानुपयोगित्वात, न च तद्विभागलभ्याभिधान- गतगाथाया मेवेदम्, अर्थान्तरत्वात्, किञ्चैवं शेषन्द्रियाक्षरलामे मतित्वशङ्कानिवृत्तये 'अक्खरलम्भो अ सेसेसु' इत्यभिधानौचित्येऽपि भाष्यानुसाशेषपदस्य यथावदर्थानुपपत्तरित्यपव्याख्यानमेतत् ॥२०॥ तुशब्दश्चात्र समुच्चयार्थक एवेति व्याचष्टे रिविवर__मतेरपि श्रोत्रधीत्वात्, तुशब्दोऽत्र समुच्चये ॥ नाऽवधारणवन्ध्यत्व-मेकत्रैवावधारणात् ॥२१॥ णम् ॥ श्रोत्रावग्रहादिरूपाया मतेरपि श्रोत्रोपलब्धिरूपत्वात्, तुशब्दोऽत्र समुच्चयार्थकः, तथा च श्रोत्रावग्रहादिकन श्रोत्रातिरिक्तन्द्रियजन्यश्च ज्ञानं मतिः, इति पर्यवस्यति, न चात्रावधारणं सम्भवति सप्रयोजनं वा, एकत्रावधारणादेव विभागोपलम्भादेतादृशतुशब्दव्याख्यानादपि स मतिभेदभङ्गानापत्ति समर्थयति ॥आह च-"तुसमुच्चयवयणाओवकाई सोइंदिओवलद्धीवि ।। मइरेवं सति सोउम्गाहादओ होन्ति मइभेआ॥ ॥१२॥" [तुसमुच्चयवचनाद्वा, काचिच्छ्रोत्रेन्द्रियोपलब्धिरपि ।। मतिरेवं सति श्रोत्रावग्रहादयो भवन्ति मतिभेदाः] ॥ २१ ॥ ननु शेषं मतिज्ञानमित्युक्ते पत्रादिगतं अक्षरविन्यासरूपं मतिज्ञानं मा प्रसांक्षीदिति “मोत्तूणं REPX For Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy