________________
श्रोत्रोपलब्धिरेव श्रुतमिति पर्यवसानेऽपि तस्या मतिरूपाया अपि सम्भवात्रोक्तदोषः॥ आह च-"सोइन्दिओवलद्धी, चेव सुझं इन्द्रियविभान उ तई सुझं चेव ।। सोइन्दिओवलद्धी वि, काइ जम्हा मइनाणं॥१२॥" [श्रोत्रेन्द्रियोपलब्धिरेव, श्रुतं न तु सा श्रुतमेव ।।श्रोत्रे-12 गान्मतिश्रुन्द्रियोपलब्धिरपि,काचिद्यस्मान्मतिज्ञानम् ] केचित्तु 'श्रोत्रेन्द्रियोपलब्धिरित्यत्र केवलबहुव्रीद्याश्रयणेन श्रोत्रेन्द्रियोपलब्धिः भुतमेवतभेदाभिधाशब्द एव,स च ब्रुवतः श्रूयत इति श्रुतं, अण्वतस्तु श्रोतुरखग्रहादिना मन्यत इति मतिरित्युभयमुपपन्नम्,उपपन्नाश्चाष्टाविंशतिरपि | Gने साक्ष्योद्धमतेर्मेदा' इत्याहुः, तत्र,धात्वर्थमात्रभेदेन शब्दस्य द्रव्यश्रुतमात्रत्वाप्रतिघाते द्वैविध्याभावात्, आह च-"कई बिन्तस्स सुरं, सदो तायाः पूर्वसुणउ मइति तं ण हवे ।। जं सव्वोच्चिअ सदो, दव्वसुअंतस्स को भेओ?॥११९॥"[केचित्रुवतः श्रुतं शब्दः शृण्वतो मतिरिति तद् गतगाथाया न भवेत् ॥ यत्सवे एव शब्दो, द्रव्यश्रुतं तस्य को भेदः१] वस्तुतस्त्वेतदवधारणोक्तिर्न मतिश्रुतज्ञानयोर्भेदनिरूपणौपयिकी भाष्यानुसाशब्दभेदनिरूपणं त्वनधिकृतमित्यर्थान्तरम, यदि च श्रोत्रेन्द्रियोपलब्धिपदार्थः शब्दविज्ञानमेव कार्यतया चोपचाराच्छब्द रिविवरएवेत्युच्यते तदापि वक्तृश्रोतगतत्वेन तस्यातिशयाभिधानं श्रुत्वा युवतश्च सैव मतिः, तदेव च श्रुतमिति सार्यम् , पारम्पर्यश्रुतोच्छेदश्च स्यात्,आह च-"किं वा नाणेहिगए, सदेणं जइ असद्दविन्नाणं ।। गहिअंतो को भेओ,भणओ सुणओ च जो तस्सा॥१२०॥" [किं वा ज्ञानेधिकृते ? शब्देन यदि च शब्दविज्ञानं । गृहीतं ततः को भेदो, भणतः शृण्वतश्च यस्तस्य] “भणओ सुणओ व सुश्र, तं जमिह सुआणुसारि विण्णाणं ॥दोण्हं पि सुआईअं, जं विण्णाणं तयं बुद्धी ॥१२१॥" [भणतः शृण्वतो वा श्रुतं, तद्यदिह श्रुतानुसारि विज्ञानं ।। द्वयोरपि श्रुतातीतं, यद्विज्ञानं तद्बुद्धिः] किञ्च शब्दविज्ञप्तिः शब्द एवेत्युक्ते किं केन सङ्गतामिति श्रोत्रेन्द्रियोपलब्धेः शेषाक्षरलाभस्य च शब्दविज्ञानत्वप्रतिपादनेनैव फलतः श्रुतत्वप्रतिपादनमनाकाङ्क्षितमेव श्रोत्रेन्द्रियोपल
CHR
KATARA