SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विवरणं श्रीज्ञाना र्णवप्रकरणम् ।। ॥ १२ ॥ শভলজলk www.ketatirth.org हितम् ] || पूर्वगताभिहितं चेदम्- "सोइंदिओवलद्धी, होइ सुअं सेसयं तु मइनाणं ॥ मोचूणं दव्वसु, अक्खरलंभो असेसे ॥११७॥ [ श्रोत्रेन्द्रियोपलब्धिर्भवति श्रुतं शेषकं तु मतिज्ञानम् ॥ मुक्त्वा द्रव्यश्रुतं, अक्षरलंभव शेषेषु ॥ ] ति ॥ १७ ॥ इमामेव गाथां यथाभाष्यं सप्रसङ्गप्रबन्धेन [विवरीपुराह-] श्रोत्रेन्द्रियोपलब्धीति - पदार्थ व्याप्तिसिद्धये ॥ द्रव्यभावश्रुते ग्राह्ये, उचिताद्विग्रहद्वयात् ॥ १८ ॥ श्रोत्रेन्द्रियोपलब्धिरित्यत्र श्रोत्रेन्द्रियेण श्रोत्रेन्द्रियस्य वा उपलब्धिः, इति तत्पुरुषेण भाव श्रुतम्, श्रोत्रेन्द्रियादुपलब्धिर्यस्येति बहुव्रीह्याश्रयणेन च द्रव्यश्रुतं सङ्गृह्यते, एवमुपयुक्तस्य वदत उभयश्रुतमपि उमयविग्रहाश्रयणाद् ग्राह्यम् ॥१८॥ श्रोत्रेन्द्रियोलब्धिः श्रुतमित्यस्य सावधारणत्वाद्विपरीतावधारणमवयुध्यमानः शङ्कते श्रोत्रेन्द्रियोपलब्धिश्चेत् श्रुतमेवावधार्यते । तद्द्द्वारकं मतिज्ञान-मुच्छियेत तदा न किम् ? ॥ १९ ॥ यदि श्रुतमेव श्रोत्रोपलब्धिस्तदा तस्या मतिरूपत्वासम्भवात् श्रोत्रावग्रहाद्यभावेन मतेरष्टाविंशतिभेदाः समुच्छिद्येरन्, यदि च सा मतिस्तदैतदुक्त्यसङ्गतिः, उभयं चेत्सङ्करः । आह च- "सोओवलद्धि जह सुअं, न णाम सोउग्गहादओ बुद्धी ॥ अह बुद्धी तो अं, अहोभयं सङ्करो णाम ||११८|| [ श्रोत्रोपलब्धिर्यदि श्रुतं न नाम श्रोत्रावग्रहादयो बुद्धिः॥ अथ बुद्धिस्ततो न श्रुतं, अथोभयं संकरो नाम ] ॥ १९॥ अत्रोच्यते श्रोत्रोपलब्धिरेवात्र, श्रुतं न श्रुतमेव सा । शब्दः सैवेत्यपव्याख्या, तद्भेदानधिकारतः ॥ २० ॥ अत्र हि गम्य एवकारो विशेषणेन सह योज्यते, तन्महिम्ना व 'चैत्रो धनुर्धरः' इत्यत्रेवायोगव्यवच्छेद एव प्रतीयत इति, For Private And Personal Use Only Acharya Shal Kailassagarsun Gyanmandir इन्द्रियवि भागान्मति श्रुतभेदामि धाने साक्ष्योद्धृतायाः पूर्वगतगा थाया भा प्यानुसारि विवरणम् ॥ ॥ १२ ॥
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy