SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Matavir Jain Arathana Kendra FACACARALLUMAMA शेषवति विशेषान्तराभावेन सामान्याभावाभ्युपगमेऽतिप्रसङ्ग इति वाच्यम्, एकसामान्यवति सामान्यान्तराभावस्यैव स्वीकाराद्, भेदभेदान्मद्वयोः सामान्ययोरेकपदवाच्यतायामेव नयविभागाद्यत्सामान्यवत्येतत्सामान्याभावस्तरसामान्यमेव मिथ्यात्वोदयजन्यतावच्छेदक, | 18 तिश्रुतयोबन्धहेतुतावच्छेदकञ्चाज्ञानत्वमेवेति प्राच्यपक्ष एव युक्त इति चेत्,न, अज्ञानत्वेन बन्धाहेतुतायामेतत्पक्षस्यैव युक्तत्वात्, इति दिग।। दाभिधानं. इत्थमेव बन्धहेतुत्वादयो हेतवो ज्ञानत्वगमकाः सम्भवेयुरिति सर्वमवदातम् ॥ १५॥ इन्द्रियविउक्तो हेतुफलभावान्मतिश्रुतयोर्भेदः, अथ भेदभेदात्तमभिधातुमाह भागाद्भेदावक्ष्यमाणभिदाभाजो-रेतयोरथवा भिदा ॥ विशेषनिश्चये जाति-भेदानुमितिगोचरः ॥ १६ ॥ भिधानोपमतिज्ञानस्यावग्रहादयोऽष्टाविंशतिभेदाः, श्रुतज्ञानस्य चाङ्गानङ्गप्रविष्टादयश्चतुर्दश वक्ष्यन्त इति भेदभेदादनयो/दो घटितः, | क्रमश्च ॥ नन्ववान्तरभेदस्य न सामान्यभेदानुमापकत्वम्, अन्यथा पृथिव्याधन्यतमभेदस्य द्रव्यभेदानुमापकत्वप्रसङ्गात्, इतिचेत्, न, तत्र साध्याभाववति हेतुसन्देहादननुमितेः, अत्र तु साध्याभाववति हेत्वभावनिश्चयेनानुमित्यप्रतिरोधात् व्याप्तिग्राहकादागमादेव साध्यसिद्धावपि सिसाधयिषया तदग्रहदशायां वाऽनुमानावतारात्पक्षतावच्छेदकावच्छेदेन । आह च-भेयकर्य च विसेसण-मट्ठावीसइविहंगमेआई [भेदकृतं च विशेषणमष्टाविंशतिविधाङ्गभेदादि]चि वैधय॑मसिमेव साध्यत इत्यप्याहुः॥१६॥ समर्थितो भेदभेदाद् भेदः, अथेन्द्रियभेदाद् भेदमभिधातुमाहअथवेन्द्रियभेदेन, भेदः सिध्येत्तयोर्द्वयोः ॥ श्रुतं पूर्वगते यस्मात् , तभेदप्रतिपादनम् ॥१७॥ स्पष्टः॥ आह च-"इंदिअविभागओवा,मइसुअभेओ जओ भिहि॥११६॥" [इन्द्रियविभागतो वा मतिश्रुतमेदो यतोऽभि RECHARGoodies Far Private And Personal use only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy