________________
Shri Matavir Jain Arathana Kendra
FACACARALLUMAMA
शेषवति विशेषान्तराभावेन सामान्याभावाभ्युपगमेऽतिप्रसङ्ग इति वाच्यम्, एकसामान्यवति सामान्यान्तराभावस्यैव स्वीकाराद्,
भेदभेदान्मद्वयोः सामान्ययोरेकपदवाच्यतायामेव नयविभागाद्यत्सामान्यवत्येतत्सामान्याभावस्तरसामान्यमेव मिथ्यात्वोदयजन्यतावच्छेदक, |
18 तिश्रुतयोबन्धहेतुतावच्छेदकञ्चाज्ञानत्वमेवेति प्राच्यपक्ष एव युक्त इति चेत्,न, अज्ञानत्वेन बन्धाहेतुतायामेतत्पक्षस्यैव युक्तत्वात्, इति दिग।। दाभिधानं. इत्थमेव बन्धहेतुत्वादयो हेतवो ज्ञानत्वगमकाः सम्भवेयुरिति सर्वमवदातम् ॥ १५॥
इन्द्रियविउक्तो हेतुफलभावान्मतिश्रुतयोर्भेदः, अथ भेदभेदात्तमभिधातुमाह
भागाद्भेदावक्ष्यमाणभिदाभाजो-रेतयोरथवा भिदा ॥ विशेषनिश्चये जाति-भेदानुमितिगोचरः ॥ १६ ॥
भिधानोपमतिज्ञानस्यावग्रहादयोऽष्टाविंशतिभेदाः, श्रुतज्ञानस्य चाङ्गानङ्गप्रविष्टादयश्चतुर्दश वक्ष्यन्त इति भेदभेदादनयो/दो घटितः, |
क्रमश्च ॥ नन्ववान्तरभेदस्य न सामान्यभेदानुमापकत्वम्, अन्यथा पृथिव्याधन्यतमभेदस्य द्रव्यभेदानुमापकत्वप्रसङ्गात्, इतिचेत्, न, तत्र साध्याभाववति हेतुसन्देहादननुमितेः, अत्र तु साध्याभाववति हेत्वभावनिश्चयेनानुमित्यप्रतिरोधात् व्याप्तिग्राहकादागमादेव साध्यसिद्धावपि सिसाधयिषया तदग्रहदशायां वाऽनुमानावतारात्पक्षतावच्छेदकावच्छेदेन । आह च-भेयकर्य च विसेसण-मट्ठावीसइविहंगमेआई [भेदकृतं च विशेषणमष्टाविंशतिविधाङ्गभेदादि]चि वैधय॑मसिमेव साध्यत इत्यप्याहुः॥१६॥
समर्थितो भेदभेदाद् भेदः, अथेन्द्रियभेदाद् भेदमभिधातुमाहअथवेन्द्रियभेदेन, भेदः सिध्येत्तयोर्द्वयोः ॥ श्रुतं पूर्वगते यस्मात् , तभेदप्रतिपादनम् ॥१७॥ स्पष्टः॥ आह च-"इंदिअविभागओवा,मइसुअभेओ जओ भिहि॥११६॥" [इन्द्रियविभागतो वा मतिश्रुतमेदो यतोऽभि
RECHARGoodies
Far Private And Personal use only