________________
ShrMahavt Jain ArarthanaKendra
सविवरण श्रीज्ञाना
प्रकरणम्॥ ॥९ ॥
SAHARSHA
त्वात, श्रुतजन्यतावच्छेदकजातिकल्पने मानाभावाद्, अस्तु वा तत्र तहेतुत्वम्, तथाप्यत्र सामान्यतो हेतुत्वलक्षण उत्कर्ष एव[31 मतौ श्रुतसामान्यतो भेदापयोगितया ग्राह्यः, अन्यथा सामानाधिकरण्येन भेदग्रहेऽपि सामान्यतो भेदाग्रहेण न्युनत्वप्रसङ्गाद, अपि च । जन्यतावपौर्वापर्येण निरूपणोपयिकोऽपि सामान्यत एवोपजीव्योपजीवकभाव इत्युक्तसूत्रौपयिकतयाप्युक्तोत्कर्ष एव ग्राह्य इति दिग् * च्छेदकवैजा॥१०॥ मतिपूर्व श्रुतमित्यत्र व्याख्यान्तरं विदधतां केषाश्चिन्मते दृषणमाह
ॐल्याभावः मकेचिद् द्रव्यश्रुतं प्राहु-मतिपूर्व न चापरम् । तेषां भावश्रुताभावो, नि:जा कल्पना पुनः॥११॥ | तिपूर्व श्रुतमतिपूर्व श्रुतमित्यत्र श्रुतपदं द्रव्यश्रुतपरं 'न ह्यविवक्षितं कोऽपि भाषते,' यश्च विवक्षाज्ञानं तत्किल मतिरित्येतन्मति- | मित्यत्रोत्कजन्यत्वं द्रव्यश्रुतस्यैव व्यवतिष्ठत इति केषाश्चिदाशया,तेषां विवक्षाज्ञाने प्राप्तमपि भावश्रुतलक्षणमुपेक्षमाणानामन्यत्रापि तदपेक्षाया
विशेषादरः अन्याय्यतया भावश्रुताभाव एव प्रसजेत,इति निमग्नाऽनयोर्विशेषचिन्ता। आह च-"दव्वसुअंमइपुवं,भासइ जनाविचिन्तियं केह।। व्याख्यान्तरे भावसअस्साभावो, पावइ तेसिं ण य बिसेसो ॥१११॥"[ द्रव्यश्रुतं मतिपूर्व, भाषते यद् नाऽविचिन्तितं केचित् ।। भावश्रुत- दूषण तत्र स्याभावः प्राप्नोति तेषां न च विशेषः।।] न च मतिशब्दयोरेवात्र भेदचिन्ता सतामौचितीमश्चति तद्भेदस्यासन्दिग्धत्वेनाचिन्त- भाष्यसनीयत्वात, न च मतिपूर्वतया द्रव्यश्रुतस्य ततो भेदोऽपि, मतेरपि शब्दपूर्वत्वेनाविशेषाद् । आह च-"दव्बसुअं बुद्धीओ, सा वि म्मतिः ॥ तओ जमविसेसओ तम्हत्ति [द्रव्यश्रुतं बुद्धेःसापि ततो यदविशेषतस्तस्मात्।।] वस्तुतोऽनयोः सामान्यतो हेतुहेतुमद्भावाभावेन सामान्यतो भेदाऽसाधनाच्यूनत्वमपि, तस्माद् भावश्रुतं मतिपूर्वमित्येव व्याख्यानं सम्यग्, अन्यथा श्रुतपदस्य शब्दे लक्षणा निर्बीजा स्यात, तथाहि किमत्रान्वयानुपपत्त्या लक्षणाऽऽश्रीयते, ताानुषपच्या वा, नायो भायश्रुते जन्यत्वान्वयस्यावाधात्, न द्वितीया,
For Private And Personal use only