________________
Shri Mahavir Jain Arathana Kendra
HPUROCRACHAR
पणाणाणि य, समकालाई जओ मइसुआई ॥ तो न सनं मडव्वं, मइनाणे वा सुअन्नाण॥१०७॥ इह लद्धिमइसुआई, समकालाई, मतिश्रतलनतूबओगो सिं ।। मइपुवं सुमिह पुण, सुओवगो मइप्पभवो ॥ १०८॥ ति ॥ [ज्ञाने अज्ञाने च समकाले यतो मतिश्रुते ।
योः समततो न श्रुतं मतिपूर्व मतिज्ञाने वा श्रुताऽज्ञानम् ॥ इह लब्धिमतिश्रुते समकाले, नतूपयोगोऽनयोः । मतिपूर्व श्रुतमिह पुनः, श्रुतो- कालत्वेन तपयोगो मतिप्रभवः] ॥९॥ अथ श्रुतस्य मतिपूर्वत्वमिव मतेरपि श्रवणजन्यायाः श्रुतपूर्वत्वमस्तीत्यविशेष निराकर्तुमाह
योरित्यत्र न भावभुतजन्यापि, द्रव्यश्रुतभवा मतिः॥ न तस्यामस्ति वैजात्य-मुत्कर्षों वा पुरस्कृतः॥१०॥ ४ भाष्यसंवादः
परस्माच्छब्दं श्रुत्वा प्रादुर्भवन्ती मतिर्न भावश्रुतजन्या किं तु द्रव्यश्रुतप्रभवैव, श्रवणानुकूलक्षयोपशमोद्बोधकस्य शब्द- मते: भावस्यैव तद्धेतुत्वाद्, अन्यादृशश्रुतपूर्वत्वं तु मतेन वारयामः श्रुतोपयोगाच्च्युतस्य मत्युपयोग एवावस्थानाद् ।। आह च-"सोऊण जा श्रतजन्यत्वमई मे, सा सुअपुब्ब ति तेण ण विसेसो ॥ सा दव्वसुअप्पभवा, भावसुआओ मई णत्थि ॥१०९।।"[श्रुत्वा या मतिभवता, सा ।
शाऽपाकर सुतपूर्वेति तेन न विशेषः ।। सा द्रव्यश्रुतप्रभवा, भावभुतान्मतिर्नास्ति।]"कज्जतया ण उ कमसो, कमेण को वा मई णिवारेइ १॥ णम द्रव्यजं तत्थावत्थाणं, चुअस्स सुत्तोवोगाओ ॥११०॥" कार्यतया न तु क्रमशः, क्रमेण को वा मतिं निवारयति ।। यत्तवावस्थान,
श्रुतजवे च्युतस्य श्रुतोपयोगात् ॥ ]त्ति । यद्यप्यनयोरविशिष्टमपि पौर्वापर्य भेदकमेव, तथापि वस्तुगत्यनुरोधेनायं प्रयास इति ऋजवः,
सम्मतिः एकजातीयत्वेऽपि व्यक्तिपौर्वापर्यसम्भवावात्यैव पौर्वापर्यस्य भेदकत्वात् तन्निर्वाहककार्यकारणभावव्यवस्थापन, तन्निर्वाहाय च विशेषसमर्थनं सफलमिति यौक्तिकाः॥ कार्यकारणभावेन भेदनिरूपणापयिकप्रासङ्गिकसूत्रसमर्थनायेदमिति साम्पदायिकाः। ननु मतिर्न श्रुतजन्येत्यसङ्गतं श्रुतनिश्रितमतिज्ञानस्य श्रुतजन्यत्वात्, इति चेत्,न, श्रुतप्रसूतक्षयोपशमविशेषस्यैव तद्धेतु
TRAN
Sie
For
And Po
se Day