SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arathana Kendra HPUROCRACHAR पणाणाणि य, समकालाई जओ मइसुआई ॥ तो न सनं मडव्वं, मइनाणे वा सुअन्नाण॥१०७॥ इह लद्धिमइसुआई, समकालाई, मतिश्रतलनतूबओगो सिं ।। मइपुवं सुमिह पुण, सुओवगो मइप्पभवो ॥ १०८॥ ति ॥ [ज्ञाने अज्ञाने च समकाले यतो मतिश्रुते । योः समततो न श्रुतं मतिपूर्व मतिज्ञाने वा श्रुताऽज्ञानम् ॥ इह लब्धिमतिश्रुते समकाले, नतूपयोगोऽनयोः । मतिपूर्व श्रुतमिह पुनः, श्रुतो- कालत्वेन तपयोगो मतिप्रभवः] ॥९॥ अथ श्रुतस्य मतिपूर्वत्वमिव मतेरपि श्रवणजन्यायाः श्रुतपूर्वत्वमस्तीत्यविशेष निराकर्तुमाह योरित्यत्र न भावभुतजन्यापि, द्रव्यश्रुतभवा मतिः॥ न तस्यामस्ति वैजात्य-मुत्कर्षों वा पुरस्कृतः॥१०॥ ४ भाष्यसंवादः परस्माच्छब्दं श्रुत्वा प्रादुर्भवन्ती मतिर्न भावश्रुतजन्या किं तु द्रव्यश्रुतप्रभवैव, श्रवणानुकूलक्षयोपशमोद्बोधकस्य शब्द- मते: भावस्यैव तद्धेतुत्वाद्, अन्यादृशश्रुतपूर्वत्वं तु मतेन वारयामः श्रुतोपयोगाच्च्युतस्य मत्युपयोग एवावस्थानाद् ।। आह च-"सोऊण जा श्रतजन्यत्वमई मे, सा सुअपुब्ब ति तेण ण विसेसो ॥ सा दव्वसुअप्पभवा, भावसुआओ मई णत्थि ॥१०९।।"[श्रुत्वा या मतिभवता, सा । शाऽपाकर सुतपूर्वेति तेन न विशेषः ।। सा द्रव्यश्रुतप्रभवा, भावभुतान्मतिर्नास्ति।]"कज्जतया ण उ कमसो, कमेण को वा मई णिवारेइ १॥ णम द्रव्यजं तत्थावत्थाणं, चुअस्स सुत्तोवोगाओ ॥११०॥" कार्यतया न तु क्रमशः, क्रमेण को वा मतिं निवारयति ।। यत्तवावस्थान, श्रुतजवे च्युतस्य श्रुतोपयोगात् ॥ ]त्ति । यद्यप्यनयोरविशिष्टमपि पौर्वापर्य भेदकमेव, तथापि वस्तुगत्यनुरोधेनायं प्रयास इति ऋजवः, सम्मतिः एकजातीयत्वेऽपि व्यक्तिपौर्वापर्यसम्भवावात्यैव पौर्वापर्यस्य भेदकत्वात् तन्निर्वाहककार्यकारणभावव्यवस्थापन, तन्निर्वाहाय च विशेषसमर्थनं सफलमिति यौक्तिकाः॥ कार्यकारणभावेन भेदनिरूपणापयिकप्रासङ्गिकसूत्रसमर्थनायेदमिति साम्पदायिकाः। ननु मतिर्न श्रुतजन्येत्यसङ्गतं श्रुतनिश्रितमतिज्ञानस्य श्रुतजन्यत्वात्, इति चेत्,न, श्रुतप्रसूतक्षयोपशमविशेषस्यैव तद्धेतु TRAN Sie For And Po se Day
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy