________________
S
a
kanda
Achatya Sas
s
Gym
श्रीज्ञान
बिन्दु
प्रकरणम् ॥ ॥१०॥
M
BREAKERGRECRURA
स्वयमुक्तं तपस्विना सिद्धान्तविन्दी-'द्विविधमावरणं, एकमसत्तापादकमन्त:करणावच्छिन्नसाक्षिनिष्ठं, अन्यदभानापादकं विष-18|| केवलज्ञानयावच्छिन्नब्रह्मचैतन्यनिष्ठ, घटमहं न जानामीत्युभयावच्छेदानुभवाद्, आद्यं परोक्षापरोक्षसाधारणप्रमामात्रेण निवर्तते, अनुमितेऽपि निरूपणे नास्तीति प्रतीत्यनुदयात् , द्वितीयं तु साक्षात्कारेणैव निवर्तते, यदाश्रयं यदाकारं ज्ञानं तदाश्रयं तदाकारमज्ञानं नाशयतीति वयादौ वेदान्तिमतनियमाद्' इत्यादि, तत्किमिदानी क्षुत्क्षामकुक्षेः सद्य एव विस्मृतं ? येनोक्तवृचेरवच्छेदकत्वेनान्यथासिद्धिमाह, एवं हि घटादावपि
खण्डने मधुदण्डविशिष्टाकाशत्वेनैव हेतुतां वदतो वदनं कः पिदध्यात् १, अनयैव भिया "चैतन्यनिष्ठायाः प्रमाणजन्यापरोक्षान्तःकरणवृत्तेरेवा
सूदनोक्तके ज्ञाननाशकत्वाङ्गीकारेऽपि न दोषः, पारमार्थिकसत्ताभावेऽपि व्यावहारिकसत्ताङ्गीकारात्। न च स्वमादिवन्मिथ्यात्वापत्तिः, स्व
दान्तप्रक्रि रूपतो मिथ्यात्वस्याप्रयोजकत्वात, विषयतो मिथ्यात्वस्य च बाधाभावादसिद्धे, धूमभ्रमजन्यवयनुमितेरप्यबाधितविषयतयाऽ- या अपाप्रामाण्यानमीकाराच,कल्पितेनापि प्रतिबिम्बेन वास्तवबिम्बानुमानप्रामाण्याच,स्वमार्थस्याप्यरिष्टादिसूचकत्वाच,क्वचित्तदुपलब्ध
करणम् ॥ मन्त्रादेर्जागरेऽप्यनुवृत्तेरवाधाचेति" तपस्विनोक्तमिति चेत्,एतदप्यविचाररमणीयम्,त्वन्मते स्वमजागरयोर्व्यवहारविशेषस्यापि कर्तुमशक्यत्वात्, बाधाभावेन ब्रह्मण इव घटादेरपि परमार्थसच्चस्याप्रत्यूहत्वाच, प्रपञ्चासत्यत्वे बन्धमोक्षादेरपि तथात्वेन व्यवहारमूल एव कुठारदानात् । एतेन 'अज्ञाननिष्ठाः परमार्थव्यवहारप्रतिभाससच्चप्रतत्यिनुकूलास्तिस्रः शक्तयः कल्प्यन्ते, आद्यया प्रपञ्चे पारमार्थिकसत्त्वप्रतीतिः, अत एव नैयायिकादीनां तथाभ्युपगमः, सा च श्रवणायभ्यासपरिपाकेन निवर्तते, ततो द्वितीयया शक्या व्यावहारिकसत्त्वं प्रपञ्चस्य प्रतीयते, वेदान्तश्रवणादम्यासवन्तो हि ने प्रपञ्चं पारमार्थिकं पश्यन्ति,किंतु व्यावहारिकमिति,सा च तत्वसाक्षात्कारेण निवर्तते, ततस्तृतीयया शक्क्या प्रातिमासिकसचप्रतीतिः क्रियते,सा चान्तिमतत्वबोधेन सह निव- १०२॥
Fat PW
And Penal Use Only