SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ S a kanda Achatya Sas s Gym GORAKHPURAKSHARE तते,पूर्वपूर्वशक्तरुत्तरोत्तरशक्तिकार्यप्रतिवन्धकत्वाच न युगपत्कार्यत्रयप्रसङ्गः,तथा चैतदभिप्राया श्रुतिः- "तस्यामिभ्यानाद् यो केवलज्ञान जनात्तत्वभावाद्यश्चान्ते विश्वमायानिवृत्तिरिति" अस्या अयमय:-"तस्य परमात्मनः,अभिमुखायानाच्छ्वणाभ्यासपरि निरूपणे पाकादिति यावत्, विश्वमायाया विश्वारम्भकाविद्याया निवृत्तिः, आद्यशक्तिनाशेन विशिष्टनाशात्, युज्यतेऽनेनेति योजनं तत्व दावेदान्तिमत ज्ञानं तस्मादपि विश्वमायानिवृत्तिः, द्वितीयशक्तिनाशेन विशिष्टनाशात्, तत्त्वभावो विदेहकैवल्यमन्तिम साक्षात्कार इति यावत्, खण्डने, तत्र तस्मादन्ते प्रारब्धक्षये सह तृतीयशक्त्या विश्वमायानिवृत्तिः,अभिध्यानयोजनाम्यां शक्तिद्वयनाशेन विशिष्टनाशापेक्षया भूयाष्टिस्टष्टिका शब्दोऽम्यासार्थक इति इत्यादि निरस्तम्.अमिध्यानादेःप्रागपरमार्थसदादौ परमार्थसत्त्वादिप्रतीत्यभ्युपगमेज्यथाख्यात्यापातात् । | दमाशय न च तत्तच्छक्तिविशिष्टाज्ञानेन परमार्थसत्वादि जनयित्वैव प्रत्याय्यत इति नायं दोष इति वाच्यम्, साक्षात्कृततत्त्वस्य न किमपि नव्यवेदावस्त्वज्ञातमिति प्रातिमासिकसवोत्पादनस्थानाभावात्, ब्रह्माकारवृच्या ब्रह्मविषयतैवाज्ञानस्य नाशिता, तृतीयशक्तिविशिष्ट न्युपेक्षित्वज्ञानं यावत्प्रारब्धमनुवर्तत एवेति ब्रह्मातिरिक्तविषये प्रातिमासिकसचोत्पादनादविरोध इति चेत्, न, धर्मसिदयसिदिभ्यां | तत्वेन खव्याघाताद, विशेषोपरागेणाज्ञाते तदुपगमे च ब्रह्मण्यपि प्रातिमासिकमेव सचं स्यात् , तत्वज्ञे कस्यचिदज्ञानस्य स्थिती विदेह [ण्डितवान्। कैवल्येऽपि तदवस्थितिशङ्कया सर्वाझानानिवृत्ती मुक्तावनाश्वासप्रसङ्गाच । अथ दृष्टिसृष्टिवादे नेयमनुपपचिा,तन्मते हि वस्तुसद् ब्रसव, प्रपश्चश्व प्रातिमासिक एव, तस्य चाभिध्यानादेः प्राक् पारमार्थिकसचादिना प्रतिभासः पारमार्थिकसदाघाकारबानाम्युपगमादेव सूपपाद इति चेत्, न, तस्य प्राचीनोपगतस्य सौगतमतप्रायत्वेन नव्यरुपोक्षितत्वात् , व्यवहारवादस्यैव वैरातत्वात् , व्यवहारवादे च व्यावहारिकं प्रपञ्च प्रातिभासिकत्वेन प्रतीयतां तत्रज्ञानिनामत्पन्तम्रान्तत्वं दुर्निवारमेव । अथ व्यावहारिकस्यापि Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy