________________
S
a
kanda
Achatya Sas
s
Gym
बीवान
प्रकरणम्॥ 1८७॥
UCCCCISCRIMINALABHI
॥ इयता झानार्णवनयविभागेन मतिज्ञानरूपणमप्यवशिष्टमिति अतादीनां तत्त्वबुभुत्सापूरणाय पूज्यप्रणीतमेव तदीय- १४ मङ्गलं ज्ञानविषयविन्दुरूपत्वाम्नाम्ना श्रीज्ञान बिन्दुप्रकरणमन्यत्र पूर्व विधा मुव्रितमप्येतत्संलग्नतासत्यापनायेद प्रकाश्यते ॥
निरूपणे के ॥अथ श्रीज्ञानबिन्दुप्रकरणम् ॥
वलज्ञानस्वऐन्द्रस्तोमनतं नत्वा, वीरं तत्त्वार्थदेशिनम् ॥ ज्ञानबिन्दुः श्रुताम्भोधेः, सम्यगुद्धियते मया ॥१॥ रूपोपदर्श
तत्र ज्ञानं तावदात्मनः स्वपरावभासकोऽसाधारणो गुणः, स चाभ्रपटलविनिर्मुक्तस्य भास्वत इव निरस्तसमस्तावरणस्य नं, जीवस्वजीवस्य स्वभावभूतः केवलज्ञानव्यपदेशं लभते । तदाहुराचार्या:-"केवलनाणमणतं, जीवसरूवं तयं निरावरणं ॥" इति । भावस्य ज्ञानच स्वभावं यद्यपि सर्वघातिकेवल ज्ञानावरणं कास्न्र्थेनैवावरीतुंच्याप्रियते, तथापि तस्यानन्ततमो भागो नित्याऽनावृत एवावतिष्ठते, स्यानन्ततमतथास्वाभाव्यात् ।। (नन्दीसूत्र)'सव्वजीवाणं पि य ण अवखरस्स अणंततमो भागो णिच्चुग्धाडिओ चिट्ठइ, सो वि अ जइ भागो नि
आवरिया, तेणं जीवो अजीवत्तणं पाविजा" इति पारमर्षप्रामाण्यात् । अयं च स्वभावः केवलज्ञानावरणावृतस्य जीवस्य त्यानावृत ए| घनपटलच्छन्नस्य खेरिख मन्दप्रकाश इत्युच्यते । तत्र हेतु: केवलज्ञानावरणमेव । केवलज्ञानव्यावृत्तज्ञानत्वव्याप्यजातिविशे-४
वेत्यस्य व्य. पावच्छिन्ने तद्धेतुत्वस्य शास्त्रार्थत्वात् । अत एव न मतिज्ञानावरणक्षयादिनापि मतिज्ञानाद्युत्पादनप्रसङ्गः । अत एव चास्य
वस्थापनम्। विभावगुणत्वमिति प्रसिद्धिः। स्पष्टप्रकाशप्रतिबन्धके मन्दप्रकाशजनकत्वमनुत्कटे चक्षुराद्यावरणे वस्वादावेव दृष्ट, न तूत्कटे कुख्यादाविति कथमत्रैवमिति चेत्, न, अभ्राद्यावरणे उत्कटे उभयस्य दर्शनात्, अत एवात्र (नन्दी) "सुट्ट वि मेघसमुदए, होति पभा चंदसराणं ॥" इत्येव दृष्टान्तितं पारमर्षे, अत्यावृतेऽपि चन्द्रसूर्यादौ दिनरजनीविभागहेत्वल्पप्रकाशवजीवेऽप्यन्यव्यावर्तकचै
॥८७॥
15
Fat PW
And Penal Use Only