SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ RECORRECOROSHO ॥४०४॥ आएसोति व सुत्न, सुओबलहेसु तस्स मइनाणं ।। पसरइ तब्भावणया, विणा वि सुत्तानुसारेण ॥४०५॥" [आदेश इति सत्पदपरू| प्रकार ओघादेशेन सर्वद्रव्याणि ॥ धर्मास्तिकायिकादीनि जानाति न तु सर्बभेदेन ॥ क्षेत्रं लोकालोकं कालं सर्वाद्धामथवा त्रिविध- पणताद्यन्योमिति ॥ पश्चौदयिकादीन्भावान्यज्ज्ञेयमियद् ॥ आदेश इति वा सूत्रं श्रुतोपलब्धेषु तस्य मतिज्ञानं ।। प्रसरति तद्भावनया विनापि गहारैमतिसूत्रानुसारेण।।] तदेवं मतिज्ञानस्य तवभेदपर्यायनिरूपणं द्रव्यादिविषयप्ररूपणं च प्रदर्शितम् ॥ अथ सत्पदप्ररूपणतादिभिर्नव ज्ञानप्ररूपभिरनुयोगद्वारमतिज्ञानं विचायते, अनुयोगद्वाराणि च गत्यादिमार्गणाभेदेषु विधीयन्ते, अतः पूर्व द्वाराणि मागंणाभेदाचोच्यन्ते तत्र णस्य श्रुतसत्पदग्ररूपणता, द्रव्यप्रमाण, क्षेत्र, स्पर्शना, काला, अन्तरं, भागः, भावः, अल्पबहुत्वं चति नवानुयोगद्वाराणि, अनुयोगो ज्ञानादीनां व्याख्यानं तस्य द्वाराणीव द्वाराणि व्याख्यानपुरप्रवेशमार्गाः, मार्गणाश्च 'गह इंदिय काये' इत्यादिगाथोक्ताः, सत्पदाद्यनुयोग चतुर्णा प्रतिद्वारावतारस्थानानि, एतेषां स्वरूपं प्रतिपद्यमानप्रतिपन्नजीवानां मार्गणाविचारोऽनुयोगद्वारविचारश्च महाभाष्यतद्वृत्त्यादि* भ्यो विशेषजिज्ञासुनाऽवधेयः॥ तत्र महाभाष्ये पडतरचताशततमगाथात आरभ्य त्रिचत्वारिंशदाधिकचतुम्शततमी याबदष्टा-₹ पत्तयेमहात्रिंशता गाथाभिस्सत्पदप्ररूपणतादिभिरनुयोगद्वारैमतिज्ञानं चिन्तितम्।। ततः षट्पष्टधुत्तरपञ्चशततमी गाथां यावत्रयोविंशत्य: भाष्यनिधिकशतसंख्यगाथाभिः श्रुतज्ञानं निरूपितम् । ततोऽष्टोत्तराष्टशततमी गाथा यावद्विचत्वारिंशदधिकद्विशतप्रमाणामिर्गा रूपितप्रतिथाभिरवधिज्ञानं प्ररूपितम् ।। ततो द्वाविंशत्युत्तराष्टशततमी गाथां यावच्चतुर्दशभिर्गाथाभिर्मनःपर्यायज्ञानप्ररूपणा नियतगाथाकृता ॥ ततः पत्रिंशदुत्तराष्टशततमी गाथा यावच्चतुर्दशभिर्गाथाभिः केवलज्ञानं निरूपितम् ॥] || नांच संसून्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतं त्रुटितावस्थोपलब्धं श्रीज्ञानार्णवप्रकरणं समाप्तम्।। चनम् PRERAK O R
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy