SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ S a kanda Acharya ShaikailassigarsanGyanmanttire BABASKAR सामान्येनावग्रह उच्यते । एवमीहनमीहा मतिचेष्टेतीहाया व्युत्पत्ति, अवगमनमवायोऽर्थावगम इत्यवायस्य, धरणं धारणा अर्थस्या- (योजितः विच्युत्यादिस्वरूपमिति धारणायाश्च व्युत्पत्तिमवलम्ब्याधग्रहापायधारणानामपि मतिचेष्टाविशेषरूपत्वात्सामान्यत ईहात्वे अवग्र- पाठः) हेहाधारणानामप्यर्था वगमात्मकत्वात्सामान्यतोऽपायत्वे अवग्रहेहापायानां सामान्यतोऽर्थधरणस्वरूपत्वाद्धारणात्वे न कश्चिद्विरोधः, सर्वेषामवनयथैतेषामवग्रहादीनां सङ्करप्रसङ्गो न भवति तथा प्रागेवोपपादितं पूज्यैरित्यलमतिपल्लवितेन । तदिदमाह भाष्यकारः॥"उग्गहण- हादीनां प्र. मोग्गहो ति य, अविसिट्ठमवग्गहो तयं सव्वं ॥ ईहा जं मइचट्ठा, मइवावारो तयं सव्वं॥४००॥अवगमणमवाओत्ति य, अत्याव त्येकमवनगमो तयं हवइ सव्वं ॥ धरणं च धारणत्ति य, तं सव्वं धरणमत्थस्स।।४०१।" [अवग्रहणमवग्रह इति, चाविशिष्टमवग्रहस्तत्सर्वम् ।। हादित्वं तद्रूईहा यद् मतिचेष्टा,मतिव्यापारस्तत्सर्वम्।।अवगमनमवाय इति चार्थावगमस्तद् भवति सर्वम् ।। धरणं च धारणेति च तत्सर्व धरणम- IG पस्याभिनिर्थस्य] अथैवं तत्त्वभेदपर्यायैाख्यातस्वरूपस्यास्याभिनिवोधिक ज्ञानस्य समासतो ज्ञेयभेदेन चातुर्विध्यं,यन्नन्दिसून "ते समासओ बोधिकस्य चउन्विहं पातं, तंजहा-दव्वओ, खित्तओ, कालओ, भावओ। तत्थ दव्वओ णं आभिणिवोहियनाणी आएसेणं सव्वदन्वाई ज्ञेयभेदेन जाणइ न पासई" इत्यादि [तत्समासतश्चतुर्विधं प्रज्ञप्तं तद्यथा-द्रव्यतः,क्षेत्रतः, कालतो, भावतः।। तत्र द्रव्यत आभिनिवोधकज्ञानी चातुर्विध्ये आदेशेन सर्वद्रव्याणि जानाति न पश्यति] अथास्तु पदार्थानां द्रव्यक्षेत्रकालभावभिन्नत्वेन चतुर्विधत्वाज्ञयचातुर्विध्यं ततो ज्ञान नन्दिसूत्रस्य चतुर्विधत्वे किमायातमिति चेत्, उच्यते, ज्ञानन्तावद्विषयाधीनसत्ताकं विषयमवगच्छदेव ज्ञानं ज्ञानत्वमृच्छति, तथा चाभिनियो- संवादश्च धिकमादेशेन द्रव्यादिभेदेन चतुर्विधमपि विषयमवगृहातीति विषयभेदेन ज्ञानस्यापि चतुर्विधत्वं सिद्धम् । तदाह-"तं पुण चउन्विहं ने-य भेयओ तेण जं तदुवउत्तो । आदेसेणं सव्वं,दब्वाइ चउन्विहं मुणइ ॥४०२॥" [तत्पुनश्चतुर्विधं ज्ञेय-भेदतस्तेन यत्तदुपयुक्तः।। Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy