________________
REGAR
(योजितः पाठः) भाषया लोकपूर्ती
भाष्यसंवादूदः केवलिस
मुद्धातदिशा
MULAGEBCAMESSAEBACODIA
वन्ति, शेषन्तु तत्पराघातवासनाविशेषाद्वासितया भाषयोत्पन्नभाषापरिणामद्रव्यसंहतिरूपया सर्व लोकं निरन्तरमापूरयन्ति, उक्तश्च " जाई भिन्नाई निसिरइ ताई अणंतगुणपरिवड्डीए परिवड्डमाणाई लोयतं फुसन्ति" इति, तदाह भाष्यकार:-"कोई मंदपयत्तो, निसिरइ सयलाई सम्बदब्वाई । अन्नो तिब्वपयचो, सो मुंचइ भिंदिउं ताई ॥३८०॥ गंतुमसंखेजाओ, अवगाहणवग्गणा अभिबाई ।। 'भिज्जति धंसंति य, संखिज्जे जोयणे गंतु ॥३८१॥ भिन्नाई सुहुमयाए, अर्णतगुणवड्डिाई लोगतं ।। पार्वति पूरयंति य, भासाए निरंतर लोग।।३८२॥" [कोऽपि मन्दप्रयत्नो निसृजति सकलानि सर्वद्रव्याणि।। अन्यस्तीव्रप्रयत्नः, स मुञ्चति भिवा तानि।। गत्वाऽसंख्यया अवगाहन-वर्गणा अभिन्नानि ।। भिद्यन्ते ध्वसन्ते च संख्येयानि योजनानि गत्वा । भिन्नानि सूक्ष्मतयाऽनन्तगुणववि॒ितानि लोकान्तम्।प्राप्नुवन्ति पूरयन्ति च,भाषया निरन्तरं लोकम्]।। इति,दण्डं प्रथमे समये, कपाटमथ चोत्तरे तथा समये ।। मन्थानमथ तृतीये, लोकव्यापी चतुर्थ च।।१।।इत्यादिग्रन्थोक्तेन केवलिसमुद्घातक्रमेण चतुर्भिः समयैः सर्वोऽपि लोको भाषाद्रव्यैरापूर्यत इति केचित्,त्रिभिः समयैः सर्वो लोकः पूर्यत इत्यन्ये,तत्रैवं क्रमः-लोकमध्यस्थितेन महाप्रयत्नभाषण मुक्तानि भाषाद्रव्याणि प्रथमसमय एव षट्सु दिक्षु लोकान्तमाप्नुवन्ति 'जीवसूक्ष्मपुद्गलानामनुश्रेणिगमनात्,' ततो द्वितीयसमये त एव षट् दण्डाश्चतुर्दिशमेकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः पट् मन्थानो भवन्ति, तृतीयसमये तु मन्थान्तरैः पूरितैः पूरितो भवति सर्वोऽपि लोकः, स्वयम्भूरमणपरतटवर्तिनि लोकान्तेऽलोकस्यात्यन्तं निकटीभूय भाषमाणस्य भाषकस्य त्रसनाड्या बहिर्वा चतसृणां दिशामन्यतमस्यां दिशि भाषमाणस्य भाषकस्य चतुर्भिस्समयैर्लोकः सर्वोऽपि पूर्यते। तदुक्तं भाष्यकृता “जइणसमुग्धायगईए,केई भासंति चउहि समएहि ।। पूरइ सयलो लोगो, अण्णे उण तीहि समएहिं ॥३८३ ।। पढमसमए चिय जओ, मुक्काई जति छदिसिं ताई ।।
चतुर्भिस्स| मौर्लोकपूरणमिति मत तथा त्रिभिस्समथैरितिमतं तत्क्रमश्वेत्युभयत्र भाष्यसंवादः॥