SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ S a kanda Acharya ShaikailassigarsanGyanmanttire INCRECORRECICROC3% मनसोऽपि स्वमादाविन्द्रियव्यापार विनाऽवग्रहादयः प्रादुर्भवन्ति, तथाहि, स्वप्ने गीतादिश्रवणे प्रथममव्यक्तशब्दज्ञानं 12॥मतिज्ञानभवति, ततः किमयं शब्दोऽशब्दो वेतीहा प्रवर्तते, ततः शब्द एवायमित्यपायः, ततश्च धारणेति ॥ एवं जाग्रतोऽपि मनसैव | प्रसङ्गे स्वामचहलतमे तमसि घटादिपदार्थपर्यालोचनदशायां मानसा अवग्रहादयो द्रष्टव्या' । आह च-"एवं चिय सिमिणाइसु, मणसो दृष्टान्तेन सद्दाइएसु विसएसु । होन्तिदियवावारा-भावे वि अवग्गहादीया ॥२९४ ॥" [एवमेव स्वप्नादिषु, मनसः शब्दादिषु मानसावविषयेषु ।। भवन्तीन्द्रियव्यापारा-भावेऽप्यवग्रहादयः ॥] ॥६॥ अथावग्रहादीनां सूत्रोक्तक्रमनियमे हेतुमाह ग्रहादिप्ररूव्यतिक्रमोत्क्रमौ नतै-नैतेषां तत्त्वनिर्णयः ।। नेहा ज्ञेयस्वभावोऽपि, तदेते नियतक्रमाः॥७॥ पणं, अवनअनानुपूर्वीभवनं व्यतिक्रमः, पश्चानुपूर्वीभवनमुत्क्रमः, अन्यतरवैकल्यं शून्यत्वमेतैर्वस्तुनस्तत्त्वनिर्णयो न स्यात् , तदेते एव हादिक्रमवस्तुनिर्णयाय सर्वेऽपि क्रमनियमेनान्वेषणीयाः, न बनवगृहीतमीह्यते, धर्मिणोप्रसिद्धौ निरालम्बनविचाराप्रवृत्तेः, न चानी कारणप्रदहित निश्चीयते, तस्य विचारपूर्वकत्वात् , न च विचारं विनाऽपि कारणमहिम्ना तदुत्पादो युक्तो विचारस्यापि तत्कारणत्वेन शेनं च ॥ तद्विरहे कारणमहिम्न एवासिद्धेः, न चानिश्चितं धार्यते, अन्यथा सन्देहादपि तत्प्रसङ्गादिति, वस्तुनोऽपि च सामान्यविशेषरूपः स्वभावस्तथा ज्ञानयोग्यतयैव व्यवस्थित इति तस्य तथाभावो युक्तः ॥ यदाह-" उक्कमओइकमओ, एगाभावे वि वाण वत्थुस्स ॥ जं सम्भावाहिगमो, तो सव्वे णियमियकमा य ॥२९५॥" [ उत्क्रमतोऽतिक्रमत, एकाभावेऽपि वा न वस्तुनः । यत्स्वभावाधिगमः, ततः सर्वे नियमितक्रमाश्च ॥] "ईहिज्जइ णाऽगहियं, णज्जइ नाणीहियं न याणायं ॥ धारिज्जइ जं वत्थु, तेण कमोवम्गहाईओ ॥२९६॥" [ईद्यते नाऽगृहीतं, ज्ञायते नानीहितं न चाजातम् ॥ धार्यते यद्वस्तु तेन, क्रमोध्यग्रहादिका] KARE Fat PW And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy