________________
S
a
kanda
Acharya ShatkadassigaisanGyanmantire
SERIE
RASHRECAUSA
महुराइगुणत्तणओ, संखस्सेव त्ति जं न संगस्स ॥ विण्णाणं सोऽवाओ, अणुगमवइरेगभावाओ ॥ २९० ॥
व्याख्या-भधुरस्निग्धादिगुणत्वात् शङ्खस्यैवायं शब्दो न शृङ्गस्य इत्यादि यद्विशेषविज्ञानं सोऽपायो निश्चयज्ञानरूपः, तत्र हेतुः, अनुगमव्यतिरेकभावतः इति, पुरोवयर्थधर्माणामनुगमभावात् तत्राविद्यमानार्थधर्माणां व्यतिरेकभावात्, अनुगमव्यतिरेको अस्तित्वनास्तित्वनिश्चयो । अयं च व्यवहारावग्रहानन्तरभावी अपाय उक्तः। निश्चयावग्रहानन्तरभावी तु श्रोत्रग्राह्यत्वादिगुणतः शब्द एवायं न रूपादिरिति ।। २९० ।। अथ मतिज्ञानतुरीयभेदलक्षणां धारणां सभेदामाहतयणंतरं तयत्था-विच्चवणं जो य वासणाजोगो ॥ कालंतरे य जं पुण-रणुसरणं धारणा सा उ ॥२९॥
व्याख्या-तस्मादपायादनन्तरं यत्तदर्थादविच्यवनम्, उपयोगमाश्रित्याभ्रंशः, यश्च वासनाया जीवेन सह योगः सम्बन्धः, यच्च तस्यार्थस्य कालान्तरे पुनरिन्द्रियैरुपलब्धस्यानुपलब्धस्य वा एवमेव मनसाऽनुस्मरणं स्मृतिर्भवति, सेयं पुनखिविधाऽप्यर्थस्यावधारणरूपा धारणा विज्ञेया, वासना च तदावरणक्षयोपशमरूपा ज्ञेया॥ २९१ ॥
इदमन्त्रैदम्पर्य-धारणाया अविच्युतिलक्षणभेदस्य दधिोपयोगमाश्रित्याभ्युपगमादेव पराभ्युपगतनिरन्तरसमानविषयकज्ञानसन्तानलक्षणधारावाहिकज्ञानफलस्य स्थिरार्थग्रहणस्योपपत्तौ निष्प्रयोजनमेव धारावाहिकज्ञानकल्पन, पूर्वज्ञानमुत्पाद्य व्यपरतव्यापारस्य कारणस्य पुनव्योपारान्तराभावेन कारणाभावाचन निरन्तरज्ञानसन्तानलक्षणधा(सप्तचत्वारिंशपत्रादिह यावद्योजितःपाठः)
रावाहिकज्ञानाभ्युपगमो युज्यते न चैकापायोत्पत्तावपि सामग्रीसत्त्वात्पुनस्तदुत्पत्तेरवारणीयत्वात्तत्सन्तानोत्पचिर्नासङ्गतेति वाच्यम्, अपायस्यापायोत्पत्तिप्रतिबन्धकत्वात्प्रागभावस्य तद्धेतुत्वाद्वा पुनस्तदुत्पत्त्यापत्तेरभावात्, अन्यथैकवारं घटोत्पादेऽपि सा
॥ तृतीय तरङ्गः॥ (योजितः
पाठः) मतिज्ञाननिरूपणे अपायस्वरूप तृतीयभेदस्य धारणास्व
रूपचतुर्थ भेदस्य तद्भे
दस्य च निरूपणम् ॥
RRESTER
Fat PW
And Penal Use Only