________________
OURCESSHRECORACETA)
किश्च शब्दोऽयमित्यस्य प्रथममेव स्वीकारे तस्यापायरूपत्वेन तत्पूर्वनियतयौरवग्रहहयोरभावप्रसङ्ग इत्यस्य पूर्वमुपदर्शितत्वाच्च न प्रथमं तस्य भावः ।। २६२ ॥ अथ सूरिरुत्प्रेक्ष्य पराभिप्रायमाशल्कतेअहव मई, पुवंचिय, सो गहिओ वंजणोग्गहे तेणं ।। जं वंजणोग्गहम्मि वि, भणियं विण्णाणमब्वत्तं ॥२६॥
व्याख्या-अथवा परस्यैषा मतिः यदुत सोऽव्यक्तोऽनिर्देश्यादिस्वरूपः शब्दोविग्रहात्पूर्वमेव व्यञ्जनावग्रहे तेन श्रोत्रा गृहीतः, यस्माद्व्यञ्जनावग्रहेऽपि भवद्भिव्यक्तं विज्ञानमुक्तम्, ज्ञानस्याव्यक्तता चाव्यक्तविषयग्रहण एवोपपद्यत इति भावः ।। २६३ ।। अत्रोत्तरमाहअस्थि तयं अव्वत्तं, न उतं गिण्हइ सांप सो भणियं ।। न उ अग्गहियाम्मि जुज्जइ,सहोत्ति बिसेसणंबुद्धी २६४ ___व्याख्या--अस्ति श्रोतुळजनावग्रहे, तद्,अव्यक्तं ज्ञानं, न पुनरसौ श्रोताऽतिसौक्ष्म्यात् तत् स्वयमपि गृह्णाति संवेदयते, एतच्च प्रागपि भणितम् “ सुत्त-मत्ताइसुहुमबोहोब्ब" इति वचनाद, तथा, "सुत्तादओ सयं पि य विन्नाणं नावबुझंति" इति वचनाच, तस्माद्वयञ्जनमात्रस्यैव तत्र ग्रहणं, न शब्दस्य, व्यञ्जनावग्रहत्वान्यथानुपपत्तेरेव, न च सामान्यरूपतयाऽव्यक्ते शब्द. ऽगृहीतेऽकस्मादेव शब्दः इति विशेषणबुद्धियुज्यते,अनुस्वारस्यालाक्षणिकत्वं,अस्याः प्रथमतो भावेऽवग्रहकालेऽप्यपायप्रसङ्गः।२६४
व्यञ्जनावग्रहेऽव्यक्तशब्दरूपार्थभाने दोषमुपदर्शयतिअत्थोत्ति विसयगहणं,जइ तम्मिवि सोन बंजणं नाम । अत्थोग्गहो चिय तओ,अविसेसो संकरोवावि॥२६५॥
व्याख्या-अर्थावग्रहे अर्थ इत्यनेन विषयस्य रूपादिभेदेनानिर्धारितस्याव्यक्तस्य शब्दादेब्रहणममिप्रेतम् , यदि च तस्मि
(योजितः
पाठः) मतिनिरूपणे अर्यावग्रहविषयनिरू. पणे परकता| रेकापरिहा
रादिप्ररू
पणम् ॥
HERegles