________________
SMA
Kenda
Acharya Star Kiss
Gyan
S
E
CORDPRECRUCI055
जह सदबुद्धिमत्तय-मवग्गहो तव्विसेसणमवाओ॥ नणु सहो नासद्दो, न य रूवाई विसेसोऽयम् ॥ २५४ ॥ योनित: व्याख्या-यदि शब्दोऽयमिति निश्चयज्ञानमप्यवग्रहः शाल एवायं शब्द इत्यादिविशेषज्ञानमवायो भवताऽङ्गीक्रियते, तर्हि
पाठः) मतिज्ञानस्य प्रथमभेदोऽवग्रहो न स्यादेव, विशेषज्ञानस्यापायरूपतया भवताऽपि स्वीकृतत्वेन शब्दोऽयमिति निश्चयस्य शब्द- हेमतिनिरूपणे स्खलक्षणविशेषग्राहकत्वेनापायत्वस्यैव भावात् , यथा च शब्दत्वस्थावान्तरसामान्यरूपतया शाङ्गत्वादिकं विशेष इति तज्ज्ञानस्या
अर्थावग्रहपायता, यतः शाङ्गत्वेनाशाजव्यवच्छेद इति कृत्वा शाङ्खत्वं विशेष इति, तथैव महासामान्यस्यावान्तरसामान्यतया शब्दत्वादिक
विषयनिरूमपि विशेषस्तेनापि नाशब्दो न रूपादिरयमित्येवमन्यविशेषव्यावृत्तिः क्रियत इति तज्ज्ञानस्यापायतैवेत्याह-नणु' इत्यादि,
पणे पुन:परनन्वित्यक्षमायां परामन्त्रणे वा, शब्दत्वस्य रूपत्वादिना विरोधाचनिश्चयेन रूपादिरिति निश्चयस्यावश्यम्भावादित्याह-न च ।
कृतयुक्त्यारूपादिरिति रूपादिव्यावृत्तिनिश्चयबलादेव रूपोऽयमिति निश्चयस्ततो नारूपोऽयमिति निश्चयस्ततोऽपायत्वेऽस्य निर्णीतेऽवग्रहा
पायाभावाभावप्रसङ्गः, अवग्रहत्वेन कक्षीकृतस्यापायत्वस्यैव भावादिति भावः ॥ २५४ ॥
पत्तिदोषोपस्तोकविशेषग्राहकत्वेन शब्दोऽयमिति निश्चयस्यावग्रहत्वं ततोऽधिकविशेषग्राहकत्वेन शाल एवायमितिनिश्चयस्यापायत्वमित्ये
दर्शनम् ॥ वमवग्रहापाययोर्विषयविभागमवलम्ब्यावग्रहसमर्थनं यदि परः कुर्यात्तदा शाङ्खोऽयमितिनिर्णयस्यापि तदुत्तरोत्तरमन्द्रमधुरत्वादितरुण-मध्यम-वृद्ध-स्त्री-पुरुषसमुत्थत्वावगाहिनिर्णयापेक्षया स्तोकविशेषग्राहकत्वेनावग्रहत्वमेव स्यादित्यपायाभावप्रसङ्ग इत्याहथोवमियं नाऽवाओ, संखाइविसेसणमवाओ त्ति । तम्भेयावेक्खाए, नणु थोवमेवे त्ति नावाओ ॥ २५५॥
अवतरणावेदितार्थेयं गाथेति ॥ २५५ ।। उत्तरज्ञानापेक्षया स्तोकविशेषग्राहिणो निर्णयस्यावग्रहत्वाभ्युपगमे उत्तरोचरज्ञान
For Private And Penal Use Only