SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ SMA Kenda ORDCORRORS-REAK मेतानि दर्शितानि स्त्यानयुदये पश्चाऽपि समयप्रसिद्धान्याहरणानि ॥ आहच-"पोग्गलमोअगदन्ते, फरुसगवडसालभञ्जणेचेव। थीणद्धिअस्स एए, आहरणा होन्ति णायव्वा ॥२३५।" [पुद्गलमोदकदन्ताः कुलालवटशालभञ्जने चैव ।। स्त्यानधेरेतान्युदाहरणानि भवन्ति ज्ञातव्यानि]।वदेवं जागरे स्वप्ने स्त्यानौं वा मनसः प्राप्यकारिता निषिद्धा,अमुकत्र मे गतं मन इति प्रयोगस्त्वन्यार्थकत्वेन समर्थितो,वस्तुतस्त्वयं प्रयोगो भ्रान्तिमूलक एव, चक्षुर्मे चन्द्रं गतमिति प्रयोगवत्, नहि सर्वे लौकिकप्रयोगाः सत्या एव, आह च-"जह देहत्थं चक्खू, जं पइ चंदं गयंति णय सच्च।।रुढं मणसो वितहा,ण य रुढी सच्चिआ सव्वा।।२३६॥"[यथादेहस्थं चक्षुयेत्प्रति चन्द्रं गतामेति न च सत्यम् ।। रूढं मनसोऽपि तथा, न च रूढिः सत्या सर्वा ] || तदेवं व्यवस्थापिते मनसोड प्राप्यकारित्वे पुनः परकृतामाशङ्कां परिहरति ।[*प्रतावत्र सवृत्तिषट्पञ्चाशद्गाथायुतानि दश पत्राणि गतानीति लिखितमितियोजितम्] सर्वासर्वग्रहापत्ति-न चित्तेमाप्यकारिण।। दृष्टस्यानुपपत्ती, यददृष्टं [परिकल्प्यते ॥ ४०॥९८॥ __ अप्राप्यकारिणि अप्राप्यकारितया सैद्धान्तिकाभ्युपगते चित्ते मनसि, प्रतिवन्दी गृह्णता परेणोद्भाविता सर्वासर्वग्रहा| पत्तिः यदि विषयमप्राप्यैव मनो गृह्णीयादप्राप्तत्वाविशेषात्सर्वस्य ग्रहणं स्यात, अप्राप्तत्वाविशेषेऽपि यदि कस्यचिदर्थस्याग्रहणं स्यधीः ॥ एकान्ते न्यक्षिपत्तानि शीर्षाणि च वपूंषि च ॥१४॥ शेषा अपमृता भूयः, सुप्तः स्वप्नं प्रगेऽवदत् ।। मृतान्वीक्ष्याथ साधून्स लिङ्गपाराश्चिकः कृतः ।।१५।। इतिचतुर्थम् ॥ [4] वटस्याऽधोऽध्वना कश्चि-द्भिक्षाचर्यागतो मुनिः ।।भूतपात्रो बलन्धेगात , क्षुत्तुडग्रीष्मातापितः ॥ १६॥ तच्छाखायामास्फलितो, कष्टस्तस्थामसौ निशि ॥ स्त्यानर्युदयतो गत्वा, भक्त्वा शाखां समागतः ॥१७॥ विन्यस्योपाश्रयद्वारे सुप्तः स्वप्नं न्यवेदयत् ।। प्रातः स्त्यानधिमान् ज्ञात्वा लिङ्गपाराश्चिकः कृतः ॥२८॥ इतिपञ्चमम् ॥ केऽप्याहुः प्राग् बनेभोऽभूत,सोऽथ स्त्यानधिमान्नरः ॥ सजातप्राग्भवाभ्यासाद, बटशाखां ततोऽभनक ॥ १९ ॥ इति ।। BACHEKADARSHASHTRICREASEX (योजितः पाठः) मतिनिरूपणे व्यञ्जनावग्रहप्रस्तावे मनसः प्राप्यकारित्वस्थापनाय परकृतारेकाया: परि हारः॥ For Private And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy