________________
B
सविवरणं मीज्ञाना
प्रकरणम्॥ है ॥४७॥
तदा तथैवापरस्याप्यग्रहणमिति,सर्वाग्रहण वा स्यादित्येवंरूपा,न,यद यस्मात्कारणात,दृष्टस्यप्रतिनियतार्थग्रहणस्यानुपपत्ती सत्यां (योजितः तदुपपत्तये,अदृष्टं तत्कारणतया क्षयोपशमविशेषाख्यं,परिकल्प्यते,न चैवं प्राप्यकारित्वपक्षेऽप्येवमस्त्वितिवाच्यम्, अनेकप्राप्ति- पाठः) कल्पनेऽपि क्षयोपशमविशेषस्य तत्कारणतयावश्यं कल्पनीयत्वेनिष्फलस्यगौरवस्यतत्कल्पनापरिपन्थिनः सद्भावाद् ,अप्राप्यकारित्वे मतिनिरूपणे तु प्राप्तकल्पनाल्लाघवस्यानुकूलत्वादिति बोध्यम्॥४०॥मनसो विषयप्राप्त्यभावेऽपि कदाग्रहावेशाद्व्यञ्जनावग्रहं प्रतिपादयन्पर आह
व्यञ्जनाव“विसयमसंपत्तस्स वि, संविज्जइ वंजणोग्गहो मणसो॥जमसंखेजसमइओ, उवओगो जं च सब्वेसु।।२३७।। ग्रहप्रस्तावे समएसु मणोदब्वाई, गिण्हए वंजणं च दब्वाई ॥ भणियं संबंधो वा तेण तयं जुज्जए मणसो ॥ २३८॥"
मनसोऽ प्राव्याख्या-मेर्वादिविषयमप्राप्य गृह्णतोऽपि मनसो व्यञ्जनावग्रहो युज्यते, यस्मात्'च्यवमानो न जानाति इत्यादिवचना- प्यकारित्वेसर्वोऽपि छयस्थोपयोगोऽसङ्ख्येयसमयो निर्दिष्टः समये, न त्वेकद्वयादिसमयका, यस्माच्च तेषूपयोगसम्बन्धिष्वसङ्ख्येयसमयेषु
सिद्धेऽपि व्यसर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः, द्रव्याणि च तत्सम्बन्धो वा प्रागत्रैव भवद्भिर्व्यञ्जनमुक्तं,
अनावग्रहतेन तत् द्रव्यं तत्सम्बन्धो वा व्यजनावग्रहो मनसो युज्यते। श्रोत्रादेरप्यसङ्ख्येयसमयगृह्यमाणशब्दादिपरिणतद्रव्याणि तत्सम्ब
त्वस्थापन्धो वा व्यञ्जनावग्रहा, स मनसाऽपि समान इति तथा कि नेप्यत इति पराभिप्रायः ॥ २३७-२३८ ।।
नायाभिनिविषयाप्राप्तावपि मनसो व्यञ्जनावग्रहमवस्थाप्येदानी तत्प्राप्त्या तं समर्थयबाह
वेशिशङ्का देहादणिग्गस्स वि, सकायहिययाइयं विचिंतयओ॥ नेयस्स वि संबंधे, बंजणमेयं पि से जुत्तं ॥ २३९ ॥18 प्रदर्शनम् ।।
व्याख्या-देहादनिर्गतस्यापि तत एव मेर्वाद्यर्थमगतस्यापि स्वकायहृदयादिकमतिसन्निहितत्वात्सम्बद्धं चिन्तयतो मनसो ॥४७॥
ACK