________________
सविवरणं श्रीज्ञाना
र्णवप्रकरणम् ।। ॥४६॥
SHARMACOCALCRECRUGA5%
शाखया नीचै-रुपतापातिविड्वलः। अपराद्धो हियेवासी, खेदं मेदस्विनं दधौ।॥३॥अविच्छिन्नेन कोपेन, ततो गत्वा प्रतिश्रयम्॥ क्रमेणावश्यकीः कृत्वा, क्रियाः सुष्वाप पापधीः ॥४॥ रजन्यां महतीं शक्ति, स्त्यान.विभ्रदुचकैः ।। अभाङ्क्षीद् बटशाखां तां, सह धर्मशाखया ।।५।। तामानीयाश्रयद्वारि, क्षिप्त्वाऽशेत पुनर्भशम् ।। बुद्धः स्वप्नाभिमानी च, जगौ सर्वे गुरोः पुरः ॥६॥ द्वारि तां महतीं शाखां, स्त्यानर्द्धिमिव रूपिणीम् ।। अवेक्ष्य लिङ्गमादाय, गुरुणा स विसर्जितः ॥ ७॥ उक्तं पश्चमम्।। तदेव
* पतान्युदाहरणान्यन्यत्र सझेपत पवम्प्रदर्शितानि
[] पकः कौटुम्बिको प्रामे, मांसमेवात्यनेकधा ॥ श्रुत्वा धर्म स केषाश्चित, समीपे व्रतमग्रहीत ॥१॥ विचरंश्च कचियामे, महिषं पिशितार्थिभिः। विभिधमानमद्राक्षीत्ततोऽभूत्तत्र सस्पृहः ॥२॥ सोऽन्युक्छिन्नतदाकांक्षीऽभुक्तो यातो बहिभुषम् ॥ सूत्रस्य पौरुपी चारयां, चके सुप्तस्तथा निशि ॥३॥ जातस्त्यानधिरेषोऽथ, गत्वा महिषमण्डलम् ॥ हत्येकं भुक्तवान, शेषमेत्य शालो मात्रयस्योपरि ग्यधात् ॥४॥ERष्टः प्रगे स्वप्न, इत्यालोचितवान्गुरोः ॥ दिशी पिढोकने तच, मुनिभिः मोसमीक्षितम् ।।५॥ सोऽथ त्यानधिमान, शात्या, लिङ्गपाराश्चिकः कृतः॥ इति प्रथमम् [२] साधुभिक्षां भ्रमन्कोऽपि, मोदकान्धीक्ष्य कुत्रचित् ॥६॥ विरमेक्षिष्ट गृवस्तानलवाऽशेत तम्मनाः ॥ जातस्त्यानधिदत्याय, गत्वा तद्भवनं निशि ॥७il भिस्वा कपाटमत्तिस्म, मोदकानुतानथ ॥ पात्रे कृत्वाश्रये प्राप्तः, प्रातः स्वप्नं न्यवेदयत् ॥८॥रष्टाः पादोनपौरुष्या, ते पात्रपतिलेखने ॥ लिङ्गपार चिकः सोऽपि, ततो गुरुमिरादधे ॥९॥ इति द्वितीयम् ॥ [३] एकः साधुर्गतो भिक्षा त्रासितः करिणा ततः।। पलायितः कथमपि, तस्मिन, रुष्टश्च सुप्तवान्। १०ाजातरूपानधित्थाय गत्वा व्यापाच ते गजन || आनीय दन्तमुशले, विन्यस्योपाधयोपरि ॥११॥ पुन: सुप्तः प्रगे स्वप्नं,व्याचकेऽचतपोधनः।। रहा दन्तान्स विज्ञातो,लिङ्गपाराशिकः कृतः ॥१२॥ इतितृतीयम् गच्छे महति कस्मिश्चित् ,प्रावाजीकुम्भकारकासुप्तः स्त्यानधिभायात्रौ, मृत्तिकाभ्यासतस्ततः।। १३ ॥समीपस्थितसाधूनां, छेदं छेदं शिरां
मतिनिरूपणे व्यञ्ज| नावग्रह। प्रस्तावे | मनसः प्राप्यकारिवारिकायां स्त्यानयुदाहरणानि ।
॥४६॥