SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ SMA Kenda Acharya SaikailassigarsanGyammandir केशवा बलेनाथ, मन्यमानस्तृणं जगत् ॥ भक्त्वा पुरकपाटानि, पर्पटानीव तत्क्षणात् ॥ ४॥ गत्वा च हस्तिनः स्थानं, मतिनिरूपणे केसरीव स हस्तिनम् ॥ व्यापाथ दन्तमुशल-द्वयं जग्राह शक्तिमान् ॥ ५ ॥ क्रोधाग्निमपनीयाऽथ, द्विपवरनिवारणात ॥ व्यञ्जनावप्रआगत्योपाश्रयद्वारि, क्षिप्त्वा तत् स्वपिति स्म च ॥ ६॥ उज्ज्वलं रुधिरार्द्रत-दन्तिनो दशनद्वयम् ॥ सपल्लवकषायद्-शा-11 | हप्रस्तावे खाद्वयमिवावभौ ॥ ७॥ प्रबुद्धः स तथारूपं, स्वयं स्वप्नममन्यत ।। स्त्यानद्धे जम्मितं चास्य, साधबो विविदुः क्षणात ॥८॥ न मनसः प्राहि स्त्यानर्द्धिपाथोधि-तरङ्गप्रसरं विना।। डिण्डीरपिण्डसङ्काश-दन्तिदन्तग्रहो भवेत् ।।९।।स्त्यानधैरुदयाद्ग्रस्त-गुणमेनमवेत्य च॥ प्यकारित्वाविससर्ज द्रुतं सङ्घो, लिङ्गमादाय धर्मधीः ॥ १० ॥ उक्तं तृतीयम् ।। अथ चतुर्थ कुम्भकारोदाहरणमुच्यते-कश्चिदेकर रिकायां स्त्याकुम्भकारो, गच्छे स्वच्छतरे गुणैः ।। प्रव्रज्यां खलु जग्राह, कुतश्चिदपि कारणात् ॥शाअन्यदा च प्रसुप्तं तं, स्त्यानर्द्धिरुपतस्थुषी।। नयुदाहरपूर्वाभ्यासं ततोऽस्माषी-न्मृत्पिण्डकोटनश्रमम्।।२। ततस्तदेकव्यापार-चिन्तासन्तापतापितः।। शिरांस्यभांक्षीत्साधूनां, मृपिण्डानिव णानि ॥ दुष्टधीमाशातद्रक्तरक्तधारामि-धौते(पापो)ऽप्येतस्य चेतसि।।अवर्द्धताहो नितरां,सर्वतः पङ्कसङ्करः ||४|| साधवोऽपसताः कोचत्, पाप्मनोऽस्मात्ततो भिया|नहि ज्वलति दावाग्नी, वने स्थातुं किलोचिती ॥५॥ उदेक्षन्त च ते प्रातः, पाप्मनोऽस्य विजृम्भितम् ।। सर्वतः पृथिवीं दृष्ट्वा, मुण्डमण्डलमण्डिताम् ॥६|| स्मशानवेश्मार्चनतो, नराणां मुण्डमण्डलैः ॥ स्मशानवास एवास्य, श्रेयानिति विचिन्त्य तम् ॥७॥ सङ्घः सद्धर्मनिरत-श्वकर्षांपाश्रयाद्वहिः ।। दूषणस्य फलं मुख्य-माश्रयभ्रंश एव हि।।८। उक्तं चतुर्थम्॥ अय वटशाखाभञ्जनोदाहरणं पञ्चममुच्यते-साधुग्रीमान्तरात्कश्चि-द्भिक्षा लात्वा न्यवर्तत।। तापेनाभिहतश्चैष, क्षुत्तृभ्यां बाधितस्तराम् ॥ १॥ छायां तां सेवितुं स्निग्धां, शीतला वटभूरुहः।। कामोपतापहतये, कामिनीमिव कामुकः ॥२।। आगच्छन् 613 CHUDAE For Private And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy