SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ SMA Kenda Acharya StarKalassingaisait.Gyanmantire सविवरणं श्रीज्ञाना GREGERED प्रकरणम्।। ॥४५॥ मतिनिरूपणे क्रूर-स्ततश्चोत्थाय शक्तिमान्।। महिषामिषपिण्डाथी,ययौ महिषमण्डलम्॥९॥तत्र व्यापाद्य महिषं,मांसलंमांसलम्पटः॥मांस भुक्त्वाऽ व्यञ्जनावग्रन्यदानीय, चिक्षेपोपाश्रयोपरि ॥१०॥ पुनः सुष्वाप पापा स, प्रत्यूषे च प्रबुद्धवान् ।। स्वप्नोऽयमिति विज्ञाय, तज्जगाद गुरोः | परः ॥११॥ उपाश्रयोपरि प्रेक्षि, साधुभिध तदा पलम् ।। पाटलं परिपाकेण, स्त्यानगृद्धिलताफलम् ।।१२।।न्यवाद तच गुरव-IVIL. तेन लिङ्गेन तैस्तदा ॥ धूमेनाग्निरिवाज्ञायि, तस्य स्त्यानदिसम्भवः ।।१३।। सङ्घन स द्रुतं लिङ्ग-मपहत्य विसर्जितः ।। भस्मच्छ प्यकारित्वान्नोऽपि नैवाग्निः, स्थाप्यते केलिवेश्मनि ॥१४॥ इति स्त्यानध्र्युदये प्रथमं मांसोदाहरणम्।। अथ द्वितीयं मोदकोदा रेकायां दहरणमुच्यते-भिक्षार्थ पर्यटन प्रामे, कोऽपि साधुर्व्यलोकत ।। भाजने स्थापितान् दिव्यान, मोदकान् मन्दिरे क्वचित् ॥१॥ शितानिसुरभिस्निग्धमधुरा-नुग्रीवं तानिमालयन् ।। स पाप नहि साधूनां, याञ्चापूर्वः प्रतिग्रहः ॥२॥ विच्छेदं न जगामास्याभिला स्त्यानध्युषस्तु तदाश्रयः ॥ अविच्छेदन सुप्तस्य, स्त्यानद्धिरुदियाय च ॥ ३ ॥ रजन्यां तद्गृहं गत्वा, महाद्विप इवाऽथ सः।। अभाक्षी दाहरणागि।। तत्कपाटानि, वृक्षाणीव मदोद्धतः ॥४॥ गत्वान्तः कवलीकृत्य, स्वैरं मोदकमण्डली ॥ शेषं पतद्ग्रहे क्षिप्त्वो-पाश्रवं तूर्णमाययौ ॥५॥ स्थाने निधाय सुष्वाप, तं पतद्ग्रहकं पुनः ॥ स्वप्नं ज्ञात्वा बभाषेऽथ, प्रबुद्धस्स गुरोः पुरः॥६॥ भाजनप्रत्युपेक्षायाः, समये तत्प्रतिलेखने । ददृशे मोदकश्रेणी,स्त्यानद्धिरिव पिण्डिता।।७।।गुर्वादिभिस्ततो ज्ञात्वा,तस्य स्त्यानदिदुष्टताम् ।।लिङ्गं पाराश्चिकं दवा, तथैवायं विसर्जितः ॥८॥ उक्तं द्वितीयम्।। अथ तृतीयं दन्तोदाहरणमुच्यते।।एकः साधुर्दिवा कश्चित्, खदितः करिणारिणा, प्रचण्डकरदण्डेन, नीरदेनेव गर्जता ॥१॥ पलाय स ततः कष्टा-न्मृगो दावानलादिव।। क्रोधोद्धरमनास्तूर्ण-मुपाश्रयमुपाययौ ॥२ ।। ज्वलतैव स कोपेन, रात्री स्वापमवीभजत् ॥ तदा सहचरीवास्य, स्त्यानगृद्धिरुपाययौ ॥३॥ ॥४५॥ BAMCE For Private And Penal Use Only
SR No.020369
Book TitleGyanarnava Prakaranam Gyanbindu Prakaranam Savivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherGulabchandra Devchandra
Publication Year1946
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy