________________
सविवरणं श्रीज्ञाना
SUCCCI
मतिनिक| पणे व्या
नावग्रहपस्तावे मनस.प्राप्य
अस्त्विस्व खण्डनम् ॥
प्रकरणम्॥
॥४२॥
दोब्बल्लोरक्खयाइलिंगेहि।।जमणुग्गहो य हरिसा-इएहिं तो सो उभयधम्मो, ॥२१९॥" [ज्ञायते उपघातस्तस्य दौर्बल्योरम्क्षतादिलिङ्गेमा यदनुग्रहश्च हपोदि-भिस्ततः स उभयधर्मा तदसतं, यतो द्रव्यमनस्तावन्मनस्वपारणतानि पुद्गलसवातरूपं शाकादिपीडया हृदयदेशाश्रितनिविडमरुग्रन्थिवज्जीव पीडयेत् तदेव चमनस्त्वपरिणतेश्च पुद्गलसकातरूपं हर्षाघभिनिवृत्त्या मेषजबज्जीवमनु गृहणीयात्तावता शेयनिमित्तकमनोनुग्रहोपघातकताभिधानमिदमायदाह-"जह दब्बमणोतिवली,पीलिज्जा हिययनिरुद्धवाउव्व । तयणुग्गहेण हरिसा-दओव्व नेएण किं तत्थ।।२२०॥"[यदि द्रव्यमनोऽतिबलि,पीडयेद् हृभिरुड्वायुरिव ।। तदनुग्रहेण होदय इव ज्ञेयस्य किं तत्र अन्तःकरणं हि न बहिर्गत्वा ज्ञेयमर्थ जानाति न वा तत्स्वसमीपमानीय प्रकाशयति न वा झेयकृतानुग्रहोपघातभाग भवतीति भुजमुत्क्षिप्य वयं वदामो,न तु तजीवस्यानुग्रहोपघातावपि जनयतीति वयं वदामः, पुद्गलेभ्य एव तेन तल्लाभात्तथा चेदमस्मान् प्रत्यनिष्टोपदर्शनं वादिनोऽविचार्यवादितामेव व्यञ्जयति। यदाह-"नीउं आगरिसिउं वा, न नेअमालंवइ चिणियमोऽयं ।। तन्नेयकया जेऽणु-ग्गहोवघाया य ते नत्थिा।२२२॥[निर्गत्याकृष्य वा न यमालम्बत इति नियमोऽयम्।।तज्जेयकृतो यावनुग्रहोपघातों च तोन स्तः] "सो पुण सयमुबघायण-मणुग्गहवा करेज को दोसो।। जमणुग्गहोवधाया, जीवाणं पोग्गलहिता ।।२२३॥"[तत्पुनः स्वयमुपघातमनुग्रह वा कुर्यात्को नाम दोषः। यदनुग्रहोपघातौ, जीवानां पुद्गलेभ्यः ] ॥३४॥
ननु चिन्तनीयवस्तुसंसर्गादेव हर्षशोकरूपावनुग्रहोपघातौ भविष्यतो न तु द्रव्यमनस इति चेत्,न,एवं सत्योदनादिचिन्तया बुभुक्षाद्यपगमप्रसङ्गात् । ननु तर्हि द्रव्यमनसस्तद्धेतुत्वे किं प्रमाणमित्यत आह
देहोपचयवाचल्ये, मनःपुद्गलहेतुके । आहारपुद्गलादीनां, तद्धेतुत्वेन निश्चयात् ॥ ३५॥९३ ॥
CEREGLORR
RCItates
॥४२॥