________________
क
अथ द्रव्यमनो बहिर्गत्वा प्रकाशयिष्यतीति द्वितीयविकल्प निराकरोति
सेमतिनिरूपणे बहिव्यमनो गच्छे-त्किं यद्धीहेतुरेव न ॥ निमित्तमपि नो तस्या-करणं वा बहिर्गतम् ॥३शा९१॥ ४
व्यञ्जनावकाययोगसाचिव्येन जीवगृहीतचिन्ताप्रवर्तकमनोवर्गणान्तःपातिद्रव्यनिकुरुम्बलक्षणं द्रव्यमनःपुद्गलस्कन्धत्वादात्मधर्म
ग्रहप्रस्तावे स्य ज्ञानस्य जनकमेव न भवति कथगित, अत एव हेतुहेतुमद्भावातिक तद्वहिनिंगमाचिन्तयाऽजागलस्तनायमानया | अथ *
हानामापातामागस्तनापमानात मनसःप्राप्य. तवापि चक्षुरादिनेव प्रेरितो जन्तु नं जनयतीति प्रदीपवत्चत्करणं स्यादिति चेत्, तथापि स्थितेनैव तेन ज्ञानं जननीय स्पर्शनादि-18
कारित्वस्य वत्करणत्वादेव च तत्र बहिरेति स्पर्शनादिवदिति सुव्यवतिष्ठते, एवं च शरीरस्थितस्यापि तस्य पचनालतन्तुन्यायेन बहिनिःसरणं
| खण्डनम् ॥ भविष्यतीति शङ्का परास्ता । आह च-" दव्वमणो विनाया, ण होइ गंतुं वि किं तो कुणह।। अह करणभावओ तस्स, तेण जीवो विआणिञ्जा ॥२१७॥" [द्रव्यमनो विज्ञात, न भवति गत्वा च किं ततः करोतु ॥ अथ करणभावतस्तस्य, तेन जीवोऽपि विजानीयात् ॥] "करणतणओ तणुसंठिएण, जाणेज फरिसणेणं व ॥ एत्तोचिय हेऊओ, न नीइ चाहिं फरिसणं च ॥ २१८॥" [करणत्वतस्तनुसंस्थितेन, जानीयात्स्पर्शनेनेव ।।इत एव हेतोर्न निर्गच्छति बहिःस्पर्शनमिव ।।२१८॥]॥३॥ नन्वनुग्रहोपघातामा. वान्मनोप्राप्यकारीति प्राकप्रतिज्ञातं स एव चासिद्धचिन्ताहर्षादिना तदुपघातानुग्रहानुमानादितिभ्रान्तस्याशवां निराचिकीर्षुराह
चिन्ताहर्षाविमा जीवो-पघातानुग्रही यदि ॥ किं ताभ्यां शेयसंसर्गा-मोती मनसो यतः॥३४॥९॥
परः खल्वेवमनुमन्यते यदौर्बल्योरःक्षतादिलिगमनसः शरीरापचयप्रयोजक आर्चरौद्राभिवृद्धिमहिना च द्रोगादिप्रयोजक उपघातो रोमाञ्चोदयाद्यनुमेयो हर्षादिरूपश्चानुग्रहो भवतीति तस्य तदभावाभिधानमसङ्गतमिति । यदाह-"नज्जइ उवघाओ से,