________________
Shri Mahavir Jain Aradhana Kendra
હર
www.kobatirth.org
શ્રી સમયસાર પ્રકરણ.
॥ छठो द्विदल भक्षण तथा मधुभक्षण निषेध अधिकार ||
अथ महाभारते प्रभासपुराणे गोविन्दकीर्त्तिते
Acharya Shri Kailassagarsuri Gyanmandir
गोरसं माषमध्ये तु, मुद्रादिषु तथैव च । भक्ष्यमाणं भवेन्नूनं, मांसतुल्यं युधिष्ठिर ! ।। ३१ ।
अर्थ :- हे युधिष्ठिर ! अउछ, भग, इत्याहि द्विहस उठोजने विषे लक्षणु उरातुं गोरस ( अयुं दूध, दही, छाश, वगेरे ) ४३२ માંસ
તુલ્ય થાય છે. ૫ ૩૧ ॥
मधे मांसेच मधुनि, नवनीते बहिष्कृते ।
उत्पद्यन्ते विलीयन्ते, तद्वर्णास्तत्र जन्तवः || ३२ ||
अर्थ:-हा३, भांस, भध, भाषाशुभां क्षणे क्षणे तेन रंगना જં તુઓ ઉત્પન્ન થાય છે,
म.
मनुस्मृतौ -
महाभारते -
सप्तमाध्याये -
सप्तग्रामे च यत्पापमग्निना भस्मसात्कृते । तत्पापं जायते जन्तोर्मधुविन्दुप्रभक्षणात् ।। ३३ ।।
श्वद्वाराणि चत्वारि, द्विदलं सामगोरसम् । मधुजालमपूताम्बु, कन्दसन्धानभक्षणम् ॥ ३४ ॥ उत्पद्यन्ते विपद्यन्ते यत्र जीवा अनेकशः । अपवित्रं च तेषां सन्धानं परिवर्जयेत् ॥ ३५ ॥ इदं प्रभासपुराणे कथितम् ॥
For Private and Personal Use Only