SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra હર www.kobatirth.org શ્રી સમયસાર પ્રકરણ. ॥ छठो द्विदल भक्षण तथा मधुभक्षण निषेध अधिकार || अथ महाभारते प्रभासपुराणे गोविन्दकीर्त्तिते Acharya Shri Kailassagarsuri Gyanmandir गोरसं माषमध्ये तु, मुद्रादिषु तथैव च । भक्ष्यमाणं भवेन्नूनं, मांसतुल्यं युधिष्ठिर ! ।। ३१ । अर्थ :- हे युधिष्ठिर ! अउछ, भग, इत्याहि द्विहस उठोजने विषे लक्षणु उरातुं गोरस ( अयुं दूध, दही, छाश, वगेरे ) ४३२ માંસ તુલ્ય થાય છે. ૫ ૩૧ ॥ मधे मांसेच मधुनि, नवनीते बहिष्कृते । उत्पद्यन्ते विलीयन्ते, तद्वर्णास्तत्र जन्तवः || ३२ || अर्थ:-हा३, भांस, भध, भाषाशुभां क्षणे क्षणे तेन रंगना જં તુઓ ઉત્પન્ન થાય છે, म. मनुस्मृतौ - महाभारते - सप्तमाध्याये - सप्तग्रामे च यत्पापमग्निना भस्मसात्कृते । तत्पापं जायते जन्तोर्मधुविन्दुप्रभक्षणात् ।। ३३ ।। श्वद्वाराणि चत्वारि, द्विदलं सामगोरसम् । मधुजालमपूताम्बु, कन्दसन्धानभक्षणम् ॥ ३४ ॥ उत्पद्यन्ते विपद्यन्ते यत्र जीवा अनेकशः । अपवित्रं च तेषां सन्धानं परिवर्जयेत् ॥ ३५ ॥ इदं प्रभासपुराणे कथितम् ॥ For Private and Personal Use Only
SR No.020364
Book TitleGurugunmala Yane Gurugun Chattrisi Tatha Samaysara Prakaran
Original Sutra AuthorN/A
AuthorKarpurvijay
PublisherAtmanand Jain Sabha
Publication Year1918
Total Pages87
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy