________________
Shri Mahavir Jain Aradhana Kendra
शखस्मृतौ
www.kobatirth.org
सर्वधर्म अधिकार.
सातमो दन्तधावना अने आठमो दन्तपीडनो अधिकार.
BR
ܪ
Acharya Shri Kailassagarsuri Gyanmandir
शाला ब्रह्मगृहं प्रोक्तं शाला च जिनमन्दिरम् । श्वेताम्बरे।पदेशेन, श्रावस्तद्विधयते ते कीदृशा महाराज |, कर्म कुर्वन्ति कीदृशम् ? | अवतारकथां तेषां महादेव ? निगद्यताम्
पार्वती महादेवं पृच्छति
दण्डकम्बलसंयुक्ता, अजलोमममार्जनीः । गृह्णन्ति शुद्धमाहारं शास्त्रदृष्ट्याऽऽचरन्ति च तुम्बीफलकरा भिक्षाभोजनाः श्वेतवाससः न कुर्वन्ति कदा कोपं, दयां कुर्वन्ति जन्तुषु
प्रतिपद् - दशमी - षष्ठी - मध्यान्हे नवमीतिथौ । संक्रान्तावर्कवारे च न कुर्याद् दन्तधावनम् || ३६ || उपवासे तथा श्राद्धे, न कुर्याद्दन्तधावनम् । दन्तानां काष्ठसंयोगे, हन्ता सप्तकुलानि च वनस्पतिं गते सौमे, न कुर्यादन्तधावनम् | चन्द्रमाभक्ति ततस्वेत, पितृवंशस्य घातके
11 30 11
श्री नवमो जिनशासन सर्वज्ञ अधिकार.
For Private and Personal Use Only
11 32 11
॥ ३९ ॥
1180 11
હર
॥। ४१ ।।
॥ ४२ ॥