SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शखस्मृतौ www.kobatirth.org सर्वधर्म अधिकार. सातमो दन्तधावना अने आठमो दन्तपीडनो अधिकार. BR ܪ Acharya Shri Kailassagarsuri Gyanmandir शाला ब्रह्मगृहं प्रोक्तं शाला च जिनमन्दिरम् । श्वेताम्बरे।पदेशेन, श्रावस्तद्विधयते ते कीदृशा महाराज |, कर्म कुर्वन्ति कीदृशम् ? | अवतारकथां तेषां महादेव ? निगद्यताम् पार्वती महादेवं पृच्छति दण्डकम्बलसंयुक्ता, अजलोमममार्जनीः । गृह्णन्ति शुद्धमाहारं शास्त्रदृष्ट्याऽऽचरन्ति च तुम्बीफलकरा भिक्षाभोजनाः श्वेतवाससः न कुर्वन्ति कदा कोपं, दयां कुर्वन्ति जन्तुषु प्रतिपद् - दशमी - षष्ठी - मध्यान्हे नवमीतिथौ । संक्रान्तावर्कवारे च न कुर्याद् दन्तधावनम् || ३६ || उपवासे तथा श्राद्धे, न कुर्याद्दन्तधावनम् । दन्तानां काष्ठसंयोगे, हन्ता सप्तकुलानि च वनस्पतिं गते सौमे, न कुर्यादन्तधावनम् | चन्द्रमाभक्ति ततस्वेत, पितृवंशस्य घातके 11 30 11 श्री नवमो जिनशासन सर्वज्ञ अधिकार. For Private and Personal Use Only 11 32 11 ॥ ३९ ॥ 1180 11 હર ॥। ४१ ।। ॥ ४२ ॥
SR No.020364
Book TitleGurugunmala Yane Gurugun Chattrisi Tatha Samaysara Prakaran
Original Sutra AuthorN/A
AuthorKarpurvijay
PublisherAtmanand Jain Sabha
Publication Year1918
Total Pages87
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy