________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સરહસ્ય.
॥ पांचमो कंदमूल भक्षण निषेध आधिकार ॥
पद्मपुराणे-मद्यमांसाशनं रात्रौ, भोजनं कन्दमागम् ,
___ ये कुर्वन्ति वृथा तेषां, तीर्थयात्रा जपस्तपः ॥२५॥
અર્થ:–જે પુરૂષે રાત્રે ભજન કરે છે, અથવા કંદમૂળ ખાય છે તેઓની તીર્થયાત્રા, જપ, તપ, નિર્થક થાય છે. તે ૨૫ છે
वृथा एकादशी प्रोक्ता, वृथा जागरणं हरेः। वृथा च पौष्करी यात्रा, वृथा चान्द्रायणं तपः ॥ २६ ॥
અર્થ:–ભજન કરનારને એકાદશીનું વ્રત, હરિની ઉપાસના માટે કરેલું જાગરણ, પુષ્કરની યાત્રા, અને ચાન્દ્રાયણ તપનું ફળ, આ સર્વ નિષ્ફલ છે. જે ૨૭ છે
इति पद्मपुराणे कथितम् ॥ इति रात्रिभोजनाधिकारः ।।
उक्तं शिवपुराणे-यस्मिन्गेहे सदाऽन्नाथ, मूलकं पच्यते जनः ।
__ श्मशानतुल्यं तद्वेश्म, पितृभिः परिवर्जितम् ।। २७ ।। मलकेन समं चान्न, यस्तु भुंक्ते नराधमः । तस्य शुदिन विद्येत, चान्द्रायणशतैरपि ।। २८ ॥ पुत्रमांसं वरं प्रोक्तं, न तु मूलकभक्षणम् ।
भक्षणानरकं याति, वर्जनात् स्वर्गमामुयात् ॥ २९ ॥ प्रभासपुराणे गोविन्दकीर्तिना महाभारते
कन्दमूलांश्च ये मूढाः, सूर्यदेवे जनार्दने । भक्षयन्ति नराः पार्थ ?, ते वै नरकगामिनः ॥३०॥
-
For Private and Personal Use Only