________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७
गाभिलीयं
[१ प्र. ६ का.]
एतस्मिन् क्रमे औपवमथिकं स्थण्डिलोपलेपनादि कृत्वा,
जातशिलास मणिकं प्रतिष्ठापयति वास्तोष्यत इत्येतेन दिकेन सर्चेन ॥६॥ जातशिलाः,_ “घना विमिकताशङ्काः स्मृता जातशिलास्तु ताः'। इत्युकलक्षणाः। तासु, बहुवचनात् त्रिप्रभृतिषु, मणिकमलिञ्जरं महदुदकभाण्डमित्येतत् । प्रतिष्ठापयति स्थापयति । वास्तोष्यते, -इत्येतस्यां ऋचि गीयमानेन दिकेन साना-सर्चन प्रकृतयैव ऋचा मह वर्त्तमानेन,-दूत्यर्थः । दिकेन साना ऋचा चेति यावत्। ननु, एतेन-इति शक्यमवकुम , अथोच्यते, कारणं वक्तव्यम् ?। क्रमार्थमित्याह । दिकेन सईन-इत्येतावन्मात्रमच्यते ; न ज्ञायते,-किं दिकात् पुरस्तादृक् स्यात् ? आहोखिदुपरिष्टात् ? उताहामध्ये ? अथ वा प्रतिमाम? यदा मुत्रन्यायाभयत: ?-दति । तदेतविरासार्थमाचार्यः एतेन-इत्याह। एतेन एवम्भूतेन यथाक्रमोपन्य स्तेनेत्यर्थः। तेन, पूर्व विकमचार्य पश्चादृचमुच्चारयेत् ॥०॥ ६ ॥०॥ ___ हावुदकुम्भौ मणिक आसिञ्चेत् समन्यायन्तीत्येतयची ॥ ७॥ द्वी उदकपूर्णा कुम्भा प्रतिष्ठापिते मणिके आसिञ्चेत् समन्यायन्ति, इत्येतया ऋचा। ऋग्रहणं मामप्रतिषेधार्थम् । अत्र
For Private and Personal Use Only