________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोड़पत्राणि ।
दर्भपिञ्जलीनां सङ्घरुनयनैः संबन्धोऽवगम्यते । नासौ युज्यते विनाकारणमुत्स्रयुम् । तस्मात्-एकैकया पिञ्चल्या एकैकमुन्नयनम्,इत्यसङ्गतं वचनन् । तथाच ग्टह्य संग्रहः । “मीमन्ते दर्भपिचल्यस्तिखस्ताभिस्त्रिरुनयेत्”-दूति। तस्मात् तिखएव दर्भपिचल्यस्ताभिरेव प्रथमभुन्नयनं ताभिरेव द्वितीप ताभिरेव हतीयमित्यास्थेयम् ।
३६८ पृष्ठे २ पंको ‘प्रक्षालनम्' इत्यतः परं निवेश्यं । निवपणन्त्वत्र नास्ति । तथाच ग्टह्यासंग्रहः । “चूडाकर्मणि सीमन्ते यश्च पाकः सदा ग्टहे । विवाहेचैव लाजानां नोकोनिवपणो विधिः" -इति ।
४.४ पृष्ठे १पको निवेश्यं । इति । “दक्षिणाकपट्टीः शिष्टात्रात्रेयास्त्रिकपर्दिनः । आङ्गिरमः पञ्चचूड़ामुण्डामगोः शिखिनोऽन्ये” ।
४३८पृष्ठे ७पंकी, 'शब्दस्यार्थः'-दूत्यतः परं निवेश्य । वस्तुतस्तु सावित्रव्रतमष्टभिर्वर्षेमासैर्दिनैवी करणीयम् । कुतः ? । "समामासाहोरात्रास्तुल्याब्राह्मणचोदिताः। सावित्रमयभिवर्षः कार्य मार्दिनैश्च वा"-इति ग्टह्यामंग्रहवचनात् । तस्मात् नात्र संवतमरव्रताचरणनियमः । 'नाचरिष्यन्तं संवत्सरमुपनयेत्' इति गोदानादिव्रतविषयम्। कथं ज्ञायते ? । गोदानव्रतएव तदभिधानात् ।
For Private and Personal Use Only